SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | न् ! मौयान्मयेदृशं जल्पितं नृडिःखसंततिदायकं तेनाधुना मम योग्यं प्रायश्चित्तं विश्रालय ? गुरुराद तवात्यंतं पापं लभं, तीव्रतपश्च गवादृशां दातुं न शक्यते, अतोऽवधूतवेषेण यदि त्वं हा मंजूषा दशादिकां स्थित्वा प्रांते प्रौढं नृपं बोधयित्वा नवीनं तीर्थे च पालयिष्यसि तदा ते पापाच्छुम्नं विष्यति, गुरोरेतद्वाक्यं श्रुत्वा सिद्धसेनो वेपपरावृत्तिं कृत्वा कृतावधूतवेषः स्थाने स्थाने मन मे - दिनीं प्रतिबोधयति, इत्यादि द्वादशवार्षिको विहारो ग्रंथांतरादवसेयः ध्यय प्रस्तुतमेवाद - विक्र मादित्येन राज्ञा विक्रमचरित्रपुत्रस्य बहवः कन्यकाः परिणायिताः कुमारस्तानिः समं दोगुंदक देव श्व वैषयिकं सुखं भेजे. १२४ एवं विक्रमादित्यस्य देवराज इव राज्यं कुर्वतो दिनानि यांतिरम य सिहसेनो दिवाकरो गुरूपदिष्टं प्रायश्चित्तं कुर्वन् दादशवर्षा एयवधूतवेषेण भ्रांत्वा भ्रांखा देशनया नव्यजीवान् प्रतिबोध्य दशवर्षपर्यंते विक्रमार्क नृपं कुयोगतो मिथ्यात्वग्रसित माकर्ण्य तत्प्रतिबोधाय मालवनिर्वृतिं ययौ. तावधूतवेषेण सिद्धसेनो गुरुर्महीपतेः प्रतिबोधायोज्जयिन्यां समायातः तत्र महाकालेश्वरप्रासा - देवा निजौ चरणौ लिंगानिमुखौ कृत्वा सूरीश्वरः सुप्तः तं तथास्थितं वीक्ष्य देवपूजकः प्राह भो For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy