SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir मंजूषा ২২২ धर्म- ऽश्मनि मणौ मृदि ।। मोक्षे भवे च साधूनां । समं चित्तं सदा नवेत् ॥१॥ भुंजीमहि सदा जो दयं । रथ्यावासे वसीमहि ॥ शयीमहि महीपीते। कुर्वीमहि किमीश्वरैः ॥ ॥ निर्लोनत्वं नृपो वीदय । सूरीशस्य तदा भृशं ॥ जिनधर्मरतः किंचि-द्धभूव न्यायतत्परः ॥ ३॥ एवं राजा विक्र मादित्यस्तस्मिन् कीरकाष्टविनिर्मिते स्वर्णरत्नजटिते हात्रिंशत्पुत्तलिकासंयुक्ते सिंहासने समुपविष्टो राज्यं करोति. अन्यदा श्रीसिम्सेनसूरिः श्रीऋषनदेवजिनालये देवं नंतुं ययौ. तदा तत्र चैत्ये सिम्सेना चार्य वंदितुं श्रावकवर्गः सद्यः समाजगाम, स श्रावकवर्गो देवं गुरुं च नत्वा गुरुणा सह गुरूक्तं चै. त्यवंदनं शृणोति यथा-स मंगलं वो वृषध्वजः क्रिया-ज्जटावलीसंवलितांसमंडलः ॥ यदीयमंगं किल सर्वमंगला-श्रितं प्रमोदाय न कस्य जायते ॥ १॥ नव्यांगभृत्कोकिलपुंडरीकं । दुःकर्मरुग्जेदनपुंडरीकं ।। पद्भ्यां पवित्रीकृतपुंडरीक । नताखिलाखंडलपुंडरीकं ॥२॥ नन्मत्तमोहः दिपपुंडरीकं । बाल्ये कृतार्थीकृतपुंमरीकं ।। शिरस्तुषारामघृतपुंडरीकं । त्वां स्तोति चंचपदपुंडरीके । ॥३॥ अतिस्फारनमस्कारान् । सदर्थसहितांस्तदा ।। कथयित्वेति जावेन । सिम्सेनो गुरुजगी ।। For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy