SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir १६ धर्म- पकारः कृतः सुखहेतवे जायते, ये च जवाहशाः साविका नवंति ते हि नृणां प्रार्थनानगं न कुर्व ति, यतः-तुषाः संति सहस्रशः स्वजरणव्यापारवहादराः । स्वार्थो यस्य परार्थ एव स पुमानेकः सतामग्रणीः ॥ दुःपूरोदरपूरणाय पिबति श्रोतःपति वाडवो । जीमूतस्तु निदाघतापितजगत्संतापवि बित्तये ॥ १॥ लबी सहावचवला । तनवि चवलंपिजीवियं होई॥ जावो न तनवि चवलो। नवयारविलंबणं कोस ॥२॥ एवं योगिप्रोक्तं वचनं श्रुत्वा मेदिनीपतिः प्रोवाच जो योगिन ! यत्तव कार्य विद्यत तत्त्वं म. माग्रतो ब्रूहि? योगी जगाद नो पाल! शरीरिणां साहसेन दुःशक्यापि कार्यसिधिः सुखकरा पुतं भवति, यतः-विजेतव्या लंका चरणतरणीयो जलनिधि-विपदः पौलस्त्यो रणनुवि सहायाश्च कपयः । तथाप्याजी रामः सकलमवधीदादासबलं । क्रियासिधिः सत्वे वसति महतां नोपकरणे ॥ १ ॥ राजन् ! मया काचित्पूर्व मंत्रसाधना प्रारब्धा, तस्याः कोऽप्युत्तरसाधको नास्ति, हे सा विकाग्रणि! त्वं तस्यामुत्तरसाधको नव ? तहचो निशम्य राजा तस्य वचः प्रतिपद्य योगिसमन्वितो | निर्णयो रात्रौ वनांतरे ययौ, यतः-एकोऽहमसहायोऽहं । कृशोऽहमपरिखदः ॥ स्वप्नेऽप्येवंविधा For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy