SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्मः। मेदिनीपतेः पद्मावत्यां पराइयां बहपुत्रोपरि पुत्री जाता, तस्याः पिता कमलेत्यनियां व्यधात, सा राजपुत्री क्रमेण वर्धमाना सकलकलासमन्विता यौवनोन्मुखी सिंहेन राझा विक्रमार्काय दत्ता, वि. " मार्केण च परिणीता, राज्ञः पट्टदेव च जाता, लक्ष्मीहरेरिख, एवमन्या अविवहकन्याः सदत्स २०॥ वेन परिणीय विक्रमादित्य पालोऽन्वहं राज्यं कुरुते. सर्वासां राझीनां मध्ये विनीतत्वाद् ऋमिना थस्य कमला कमलेव वजनानवत. तस्य राझो न्यायनिपुणो गंभीरो लोगरहितो राजक्तो गुणसमुद्रस्तीदणधीनमात्रो महामात्योऽन्नवत् . तथा तस्य नृपतेरनिवेतालानिधोऽसुरः साहसेन वशी तो सर्वकार्येषु सान्निध्यं चकार, अहो पुण्यानामुदये सवै जव्यं भवति, यतः-पत्नी प्रेमवती सु. तः सुविनयो भ्राता गुणालंकृतः । स्निग्धो बंधुजनः सखातिचतुरो नित्यं प्रस:: प्रनुः ॥ निर्लोजो. ऽनुचरः सुबंधुसुयतिप्रायोपजोग्यं धनं । पुण्यानामुदयेन संततमिदं कस्यापि संपद्यते ॥१॥ न्यदा श्रीविक्रमार्को व्रातृविरहाद् भृशं दुःखितो भर्तृहरं विनयेन संतोष्य पुरे समानीतवान्, त. स्य चरणौ प्रणम्य कृशत्वं च वीदय विक्रमार्को नृपतिस्तपोपुष्करत्वं दध्यौ, ततस्तस्य मुनेः पादौ प्र. णम्य स इति जगाद, हे जगवन् ! मयि प्रसन्नो नृत्वा त्वं राज्यमंगीकुरु ? तत् श्रुत्वा नर्तृहरो ज. For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy