SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धी-व्यं, मदक्तं सर्व कार्य च कर्तव्यं, ममोपरि पितृवत्सदा स्नेहः कर्तव्यः, चवता मम चिंता च भृशं । कार्या, अस्मिन्नर्थ कथमपि न प्रमाद्य. वेतालो कनाषे जो महात्मन् नो विक्रमार्क ! मम साहाय्य. | तो निःशंक राज्यं कुर्वस्त्वं सुखेन तिष्ट? इति श्रुत्वा संतुष्टो पोऽप्यमिकासुरं नत्वा स्तुत्वा पुष्पा २०७| दिनिः संपूज्य च विससर्ज. सोऽपि स्वस्थानमगमत्. अथ प्रचाते राजा मंत्रिमुख्यानाहूय नैशं वृत्तांत वैतालिकासुरसत्कं समाचख्यो. तद् श्रुत्वा ते भृशं हृष्टा जाताः, अथ तस्मिन्नेव दिनेऽवधूतवेषं मुक्त्वा नृपः पूर्ववेषं ललौ, ज्ञश्च समागतो नट्ट मात्रः, ततस्तो हाबपि सुहृदौ कुशलाादतप्रश्नपूर्वकं परस्परं मिलितो. ततो चट्टमात्रः प्राह नो नो मंत्रिण एष गर्दनिल्लपुत्रो विक्रमार्कनामा. ततस्तं समुपलक्ष्य सर्वेऽपि हृष्टाः. तदा श्रीमती जनन) सुतं समायातं श्रुत्वा यावलोमांचकंचुकितविग्रहा बव, तावद् पालो मातृवत्सलो मातृमिलनाय मातुः समीपे गत्वा जतया च मातुः पादं ननाम, श्रीमती निजपुत्रस्य चरित्रं निशम्यातीवहृष्टाभू. त्, यतः-ते पुत्रा ये पितुर्गक्ता । स पिता यस्तु पोषकः ॥ तन्मित्रं यत्र विश्वासः । सा जार्या यत्र नितिः ॥ १॥ मंत्रिनिर्विक्रमादित्यस्य सुदिवसे महामहोत्सवपूर्वकं पट्टानिषेको विदधे, न्या. For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy