SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धर्मः | स्मितो विक्रमार्कः समित्रस्तत्र गतः. तथास्थितां तां नारी वीक्ष्य राजा प्राह नो मित्र! तव वचः स त्यं जातं. परमस्याः स्त्रिया नृषणानि मनागपि नाहं गृह्णामि. नो मित्र! यदि तब रोचते तर्हि त्व. मंजूषा मेवास्या नृषणानि गृहाण? विनयावनम्रदेहो भट्टमात्रः पोचे, जो मित्र यदि त्वमस्या नुषणानि नादत्से, तहिं सांप्रतं चांडालिकं कर्म न करोमि. पुनः शिवावं श्रुत्वा जमातो राजानं जगाद, एषा शिवैवं वक्ति यत्तवावंतीराज्यं मासेन नविष्यति. तत् श्रुत्वावंत्या राज्यं शून्यं ज्ञात्वा स न. मात्रं मित्रमेवं वक्ति, ओ मित्र! अहं सांप्रतं राज्यकृते तत्र पुरे यास्यामि, यतः-ददाति प्रतिगृ. हाति । गुह्यमाख्याति पृहति ॥ भुक्ते नोजयते चैव । परुविधं प्रीतिलदणं ॥ १॥ एवं मित्रमा लाग्य मार्गे मित्रगुणान संस्मरन स्वीयं नगरं विक्रमार्कः समुपागमत. अवधूतवेषो विक्रमार्क एकस्मिन पीठे समुपविश्य कस्यचिन्मंत्रियोतिके राज्यशून्यस्वरूपं प. प्रा. मंत्रीश्वरो जगौ चर्तृहरतमीपतेः पदे यो यो मंत्रिभिर्नुपः स्थाप्यते तं तममिवैतालिकोऽसुरो हति. तदानीमवधूतवेषो विक्रमार्को जगी जो मंत्रिन् ! सर्वेऽमात्या यदि मां राज्यं ददते तदाहं । दुष्टाभिहत्य सङनान् पालयामि, एप च राजधर्मः, यतः-उष्टस्य दंमः स्वजनस्य पूजा । न्यायेन For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy