SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir धम- । बालवृछतपस्विनां ॥ अन्यायैः परिजूतानां । सर्वेषां पार्थिवो गतिः ॥ १॥ इति ध्यात्वा स वाडमंजूषा वस्तन्महिमानमुक्त्वा तत्फलं नर्तृहराय प्रददौ, नर्तृहरोऽपि तस्मै बहुधनं दत्वा विसर्जयामास, नृप. तिस्तत्फलं जोक्तुमिबन दध्यावहो पट्टराझी विना जुक्तेन किं ? विचिंत्येति फलं नृपतिः स्नेहेन रा. इयै ददौ, नयापि तस्य महिमानं श्रुत्वा स्वमित्राय हस्तिपकाय ददे, हस्तिपकोऽपि प्रीत्या राज्ञश्चा. मरधारिण्यै ददौ, चामरधारिण्यपि प्रीत्या तरूलं पुना राज्ञे ददौ, कशिस्तदेव फलं ज्ञात्वापृडगो सुंदरि! एतत्फलं त्वया कुतो लब्धं ? तव केन दत्तं? तया सत्यमुक्तं, ततः परंपरया ज्ञातसकल त्तांतः पट्टराझ्या दुश्चेष्टितं ज्ञात्वा संप्राप्तवैराग्यो नृप एवमचिंतयधिगहो स्त्रीविलसितं! मदनविलसि. तं च ! यतः-यां चिंतयामि सततं मयि सा विरक्ता । साप्यन्यमिबति जनं स जनोऽन्यसक्तः ।। अस्मत्कृते च परितुष्यति काचिदन्या । धिक्तां च तं च मदनं च मां च मां च ॥ १ ॥ संमोहयं. ति दमयंति विमंवयंति । निर्क्सयति रमयंति विषादयंति ॥ एताः प्रविश्य सदयं हृदयं नराणां । किं नाम वामनयना न समाचरंति ॥ ॥ इत्यादि स्त्रीस्वरूपं ध्यात्वा नर्तृहरभूमिपालः संसारादि. रक्तमानसस्तृणवदाज्यं विमुच्य वने गत्वा योगपरायणस्तापसो बच्व, तस्मिन् समये सर्वेऽपि मंत्री. For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy