SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | मूलदेवेन सप्राभृतकः प्रेषितो विनयप्रतिपादको लेखो विचारधवलराजस्य, देवदत्तायाश्च द्वितीय लेखः प्रेषितः प्रेमप्रतिपादकः तत्र राज्ञो लेखे एवं लिखितमासीत्, जो राजेंद्र ! मम देवदत्तोपरि मंजूषा महान प्रतिबंधो वर्तते, तेन यद्यस्या जवतश्च रोचते ताई प्रसादं कृत्वैनां प्रेषयेति तं लेख प्राभृतं च वीक्ष्य हृष्टो राजावदत्, यने नैतावत् किमर्थितं ? मम राज्यमप्येतदधीनमस्ति, तदा देवदत्तायाः का कथेति ? ततो राज्ञा समाकारिता देवदत्ता, कथितो लेखवृत्तांतः, जो देवदत्ते यदि तुभ्यं रोचते त हि यादि विक्रमराजांतिके बेन्नातटनगरे तयोक्तं महाप्रसादः, जवत्प्रसादेन मम मनोरथाः सिध्यं १३ . तो विचारधन महत्या ऋया प्रेषिता देवदत्ता वेन्नातटनगरे समागता, विक्रमराजेन महत्या या प्रवेशिता, तयोर्जाता परस्परं प्रीतिः, उज्जयो राझोर्विक्रमविचारधवलयोरपि प्रीतिर्विशेषतो जाता. मूलदेवस्तया देवदत्तया समं विषयसुखान्यनुजवन विचरति सप्तक्षेत्रेषु धनं वपन् स रा - ज्यं पालयामास. इतश्च सोऽचलः पारसकूले व्यवहारं विधायानेकक्रयाकानि समादाय प्रवरं नांमं प्रवहणे भूनाटनगरे समागात् तेन सार्थवाहेन पृष्टश लोकाः, जो लोकाः कोऽत्र राजा ? किंनामा च? For Private And Personal Use Only.
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy