________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्मः | मकानं करोमि, तदानी मुलदेवेन जणितं ममानुझां देहि ? यथाहं तवांगमर्दको जवामि, देवदत्त
योक्तं, किं जानासि त्वमभ्यंगकर्म सम्यक ? सम्यमाहं जाने, किंतु झातृपायें स्थितोऽस्मि, समानी. मंजूचा
तं चंपकतैलं, बघ्परिकरो मूलदेवो देवदत्तायास्तैलमर्दनं चक्रे, तेन मर्दनेन देवदत्ता विस्मयं ग१७॥ ता चिंतयत्यहो एतस्य विज्ञानातिशयः! अहो कोमलः करतलस्पर्शः! ततोऽत्र किंचित्कारण वर्त
ते. न ह्येष वामनः, किंत्वेष सिधपुरुषो वामनरूपेण जनानेवं विस्मापयति, अथाहं विनयेनास्य रूपं प्रकटीकारयामीति विचिंत्य मूलदेवपादौ निपत्यैवं सा विझपयति, नो महात्मन्नसदृशगुणेन वं मया झातो यत्त्वं महानसि, जनवत्सलोऽसि, श्रतो मय्यनुग्रहं विधाय स्वरूपं दर्शय? तदर्शनाया. त्यर्थ मम मानसमुत्कंठते, एवं पुनः पुनर्देवदत्तया प्रोक्ते हास्यं विधाय तेन खास्यादृषपरावतिनी गुलिकाकर्षिता, तत्दणादेव मूलदेवो देव व दिव्यरूपो बनव, अनंगतुल्यरूपं लावण्यैकसागरं च तं वीक्ष्य विस्मिता देवदत्ता प्राह हे प्राणेश! स्नानीयं वस्त्रं परिधेहि ? यथा ते स्नानं का. स्यामि, मूलदेवेन स्नानवस्त्रं परिहितं, प्रीता देवदत्ता सानुरागा स्वपाणिना तदंगान्यंगं रचयामास, यथा-खलीप्रदालनापूर्व । पोष्टांतकसुगंधिनिः ।। कवोष्णवास्धिारानि-स्ततो दावनि सस्मतुः ।।।
For Private And Personal Use Only