SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Sun Kailassagarsur Gyanmandir १६५ धर्मः नादायैव वसति गत्वा सुदस्तिनमूचे, हे आर्य ! त्वया विनयं कृत्वा महत्यनेषणा कृता, ते हिव. मंजषा दुपदेशेन निदां सहायित्वा मह्यं ददति, नैवं यः करिष्येऽहमित्युक्त्वा पादाग्रे बुटन सुहस्ती व्यवबिन्नजिनकल्पतुलनाकारिणं महागिरि दमयामास, यथा-वुबिन्ने जिणकरपे । काही जिणक प्पतुलणमिह धीरो ॥ तं वंदे मुणिवसनं । महागिरि परमचरणधरं ॥१॥ जिणकप्पपरिकम्मं । जो कासी जस्स संघचमकासी ॥ सिछिघरम्मि सुहबी । तं अङमहागिरि वंदे ॥२॥ वंदे अ ज्जसुहत्थिं । मुणिपवरं जेण संपराया ॥ रिहिं सवपसिडिं। चारित्तं पाविन परमं ।। ३॥ को संबीए जेणं । दमगो पछापिन थ जो जान ॥ नोणीए संपर-राया सो नंदन सुहबी ॥४॥ तश्च जीवंतखामिप्रतिमारथयात्रां निरीदितुमवंतीपुर्यामार्यमहागिरिसुहस्तिनावायातो, तोच सपरिबदौ पृथक्पृयक वसत्यां तस्थतुः. अथ जीवंतवामिरथस्तान्यामाचार्याभ्यामन्त्रीयमानः समः स्तसंवेन सार्धमवंतीपुर्या त्रिकचतुष्कचत्वरादिषु बमन तूर्यनिर्घोषैः संचरन् लोकर्मा पूज्यमानो गतो राजकुलदार. संप्रतिराट गवादस्थो रथयात्रान्वितं श्रीसुइम्झिन दुराहदर्श. दृष्ट्वा चैवं दध्यौ, किमेष यतीशः शांतात्मा पुण्यमूर्तिर्मया पूर्व कुत्रापि दृष्टो वर्तते? येनास्मिन दृष्टे ममातीवमोहो For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy