SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandir मंजूषा धर्म- प्राप्नोमि. श्रीवीरो नगवांस्तन्मनोगतं नावं झात्वा चंपापुर्याः प्रचलितः, क्रमेण महीं पावयन वीत. अयपत्तने समागात्. जगवंत समागतं ज्ञात्वोद्यानपालकेन विझप्तो राजा, तस्य वर्धापनिकां दत्वा स वंदनाय निर्गत,, स्वामिनं वंदित्वा च पुरो निषाः. स्वामी श्रीवीरो गंभीरमधुरगिरा वैराग्योत्पा१५ए दिनी देशनां विदधे. राजा तां देशनां श्रुत्वा स्वामिनं नत्वा गृहे गतवान्. मनसि चैवं चिंतयामा स, अहो यद्यहमनीचये सूनवे राज्यं दद्यां तन्मयैष संसारनाटके नटः कृतो भवेत्, यतो नीतिवि. दो वदंति नरकांत राज्यमिति. तत्सूनवे राज्यमहं न ददामीति मत्वा स केशिनि नागिनेये राज्य श्रियं संक्रमयामास निशि सूर्यस्तेजः पावक श्व. जीवंतवामिदेवाय पूजानिमित्तं ग्रामाकरपुरादि करि धनं च स शासनेन ददो. ततः केशिनरेंडेण कृतनिष्क्रमणोत्सव नदायनः परिवज्यामुपात्तवान्. स व्रतदिनादारभ्य षष्टाष्टमादिमहातपोन्निः स्वात्मानमशोषयत्. एकदोदायनमुनेः पृथिव्यां विहरतो महाव्याधिरुत्पन्नोऽकालापथ्य जोजनैः स मुनिबंधन दृष्टः, कथितश्च नो मुने त्वं देहे निस्पृहोऽपि मोदसाधनं देहं दधिजदणेन रद ? तत् श्रुत्वा स मुनि दध्यर्थ गोष्टे विचरति, यतस्तत्र दोषविवर्जिता दधिनिदा सुखना नवति. अन्यदा स नदायनराज For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy