________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsur Gyanmandir
धर्मः | मेने, ईदृशः क्षात्रधर्मो वर्तते.
यन्यदा पर्युषणापर्वणि नदायने पौषधिके सूदः प्रद्योतमपृचत्, किमद्य नृप नोदयसे ? तत् मंजूषा
श्रुत्वावंतीनाथो दोनादिदमचिंतयत्, अहो मम कदापि न पृष्टं, अद्य च स जोजनेबां पृति, त१५७
दकिंचित्कारणमिति मत्वा प्रद्योतः सूपकारमपृचत्, नो सूपकृत् ! त्वया मम कदापि न पृष्टं, अद्य पृष्टं तत्किं कारणं? सूदोऽप्युवाच हे राजन! अद्य पर्युषणोत्सवः, अद्य सांतःपुरपरिवारो मम स्वा. म्युपोषितोऽस्ति, सदा तु राजार्थ रसवती क्रियते, तया रसवत्या च त्वं जोजितोऽसि, अधुना तु त्व. दर्थ तां रसवती करिष्यामीति गमि. प्रद्योतः सूदं स्माह, जो सूद ! त्वया वरं कृतं यत्पर्युषणादिनं झापितं. ममाप्युपवासोऽद्यास्तु, यतो मम पितरौ श्रावको बनवतुः. सूदोऽपि तत्प्रद्योतस्य जाषितमुदायनायाख्यत्, नदायनोऽप्येवमचिंतयत्, अयं यादृशस्तादृशो वा भवतु, परमस्मिन् कारागार निवासिनि मम पर्युषणा साध्वी न स्यात्. एवमवधार्य प्रद्योतं कारागारान्मुक्त्वा दामयामास, दमः
यित्वा च तस्य नालांकगोपनं स्वर्णरत्नमणिपट्टबंधेन विदधे. तदादि वैनवसूचकः पबंधो राझा | जातः, पूर्व किरीटमेवाभृत् तेषां मौलिममनं. नदायनो राठ प्रद्योतायावंतिदेशं ददौ. वर्षारात्रे व्य
For Private And Personal Use Only