SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir १२५ धर्मः | नदायनो जयनं नामिव प्रयाणनंगामवादयत, कठमुकुटा दश राजानो तमन्वगुः, रुद्रा व एकाद शापि ते राजानो महौजसावंतींप्रति चेयुः, मार्गे संचरत्सेन्यं यावन्मरुस्थव्यां समागतं, तावदुषण कालः समायातः, तस्मिन् समये जलानावे तृषाक्रांता लोका भूमौ बुति, परस्परमास्फलंति. तां. स्तृषाक्रांतान लोकानालोक्योदायनो राजा प्रजावतीदेवं सस्मार, स्मृतमात्रोपस्थितेन तेन देवेन वारिपूर्णास्त्रयस्तटाकाः कृताः, तत्पयः पायं पायं तत्कटकं सुस्थितमत्, यतोऽन्नेन विना जाव्येत, परं जीवनीयं विना तु दणमेकं न जीव्यते, ततः प्रजावतीदेवो राज्ञः साहाय्यं कृत्वा स्वमालयं ज. गाम, क्रमेण राजोदायन नऊयिनी पुरी प्राप, ततस्तयोईयोः सैन्ययोमियः संगरोऽनृत, तस्मिन संगरे द्वयोः सैन्ययोः सैनिका निधनं गताः, ततश्चंडतेजसा चम्प्रद्योतेनोक्तं जो नदायन ! श्राव योर्वैरं वर्तते, तावयोः संग्रामो जवतु, किमन्यैर्लोकैनिधनं नीतैः? नदायनेनोक्तमेवं भवतु, प्र. द्योतेनोक्तं रथे स्थित्वा प्रहर्तव्यं. ततः प्रजाते प्रद्योतोऽनिलवेगेभं सजीकृत्य तदारूढः संगरे समा. गात, नदायनश्च रथारूढ एव समागात्, गजस्थं प्रयोतं दृष्ट्वा चेत्युवाच, हे पाप्मन्नसत्यसंधत्वात्त्वं नष्टोऽसि त्वं न जवसीत्युक्त्वा मंडलिकया वेगेन स्वं रथं भ्रामयर दोष्मानुदायनः शुचिमुखैः शि For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy