SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir धर्मः | निः स्वांतिके निवेश्याश्वासितो नृपतिः स्वस्थी नृतश्चिंतयति, अहो ! आजन्मक्रूरकर्मनिस्तापसचिः । जा तोऽस्मि. ततस्ते तापसा राजानं साधुसमीपे समुपविष्टं दृष्ट्वा प्रणष्टाः, स्वस्थचित्तो राजा गुर्वतिके धर्म शृणोति, यथा१५१/ देवोऽष्टादशन्निर्दोषै-मुक्तो धर्मो दयान्वितः॥ गुरुश्च ब्रह्मचार्येव । निरारंपरिग्रहः ॥१॥ श्त्याापदेशेन पार्थिवः प्रत्यबुध्यत, तस्य राझो हृदि जिनधर्म नत्कीर्ण व स्थिरोऽनुत्. एवं पार्थि. वं जिनधर्म संस्थाप्य प्रजावतीदेवः प्रत्यदीबच्व, राजानं देवतत्वगुरुतत्वधर्मतत्वाधिवासितं कृत्वापदि स्मर्तव्योऽहमिति कथयित्वा देवः स्वस्थानं गतः, तत्प्रभृति सम्यक्त्वाधिवासितो राट् सम्यग्जिनधर्मः माराधयामास. इतश्च गांधारदेशजन्मी गांधारो नाम श्रावको विद्यारलेन शाश्वतीरहपतिमा विवं दिषुर्वैतादयेऽगात, तत्र वैताब्यमूले गत्वा तस्थौ, त्रिनिरुपवासैस्तुष्टा शासनसुरी तदीप्सितमपूरयत्, तं कृतकृत्यं शासनसुरी समुत्पाट्य वैताब्यतलेऽमुंचत, तस्मै गांधारश्रावकाय शासनसुरी कामदमष्टो. त्तरं गुटिकाशतं ददौ, एकां गुटिकां वदने दिप्त्वा स दध्यावहं देवाधिदेवप्रतिमां वंदितुं वीतनये पत्तने यामि, मां तत्र पत्तने प्रापय ? इति चिंतितमात्रेण स श्राको देवतया देवप्रतिमांतिके नीतः, For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy