SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा वहत्यागात १३० धर्म- गोपितः. गुरुन्निरुक्तं नोः स्थविर ! मैवं वादी, एते साधको महांतः पूज्याः, अमीषां पादरजोऽपि । हि वंद्य. एवं गुरूक्तं श्रुत्वा साधुन्यस्तान मोदकान ददौ. दत्वा पुनर्ताजोदयकर्मयोगात्स परमानं विहत्यागात, पारणं च चके. एवं लड़ां मुक्त्वा स सदा विहृत्यायाति. ततः स सोमदेवसाधुः षष्टाष्टमादिपारणके स्वयमानीतानिनिदानिः पारणकं करोति. श्रीधार्यरक्तिसूरयो भव्यजीवान प्रति. बोधयंत एकस्मिन् समये पाटलीपुरपत्तने समाययुः. तत्र चंद्रनरेश्वरो जैनधर्मपरायणो धर्म श्रोतुं समागात. पंचविधाभिगमेन गुरून वंदित्वा स समीपे समुपाविशत्. गुरुभिरपि धर्मोपदेशो दत्तः, यथा-धर्मो जगतः सारः । सर्वसुखानां प्रधानहेतुत्वात् ॥ तस्योत्पत्तिर्मनुजाः । सारं ते नैव मानुष्यं ॥१॥ इत्यादिधर्मोपदेशं निशम्य स विशेषतस्तदंतिके धर्म प्रपेदे. ततस्ते आर्यरक्षितसूरयो बहुपरिवारा मह्यां विहरंतः शत्रुजयोङयंतादियानां कृत्वा पुनः पाटलीपुरमाजग्मुः. आयुरंते चाराधनां कृत्वा स्वर्गलोकं ययुः. इत्यार्यरक्षितः सूरिः । सर्वसूरिगुणालयः ॥ यो गुरुः साधुधौरेयः । सह. स्त्रघृतपुष्पयोः ॥ १॥ इति श्रीधार्यरक्षितसूरिसंबंधः समाप्तः. श्रीयार्यरक्षितसूरिंगजे घृतपुष्पवस्त्रपुपौ जातो, अतः श्रीपार्यरक्षितसूरिसंबंधः प्रोक्तः, अथ प्रस्तुत एव घृतपुष्पवस्त्रपुष्पयोः संबंधः क. For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy