SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shri Kailassagarsuri Gyanmandini १३४ धर्म- चेति कथ्यतां. गुरुनिरुक्तं जो वत्स! त्वया दशमपूर्वाबुधेरेको विंदुस्थीतोऽस्ति, ततः स विशेष प. उन् दशमपूर्वाध यावत्पपाठ, महद्यत्नेऽपि ततोऽधिकं नायाति. नतश्चिंतितमार्यरक्षितेन पुरान्निावतो मम जनक मित्रेण सार्धा नवेयष्टयो दत्ताः, तेनाधिकं नायास्यनीति, अय किं मुधा प्रयासः कि यते ? ततः पठने मंदादरं मातापितृमिलनोत्सुकं च तं झात्वा श्रीवज्रस्वामिना स सृरिषदे स्थापि. तः. प्राप्तसूस्पिद आर्यरदितो बातृयुतो गुरुं प्रणम्य चलितः. क्रमाद्दशपुरं च समागात् , महामहेन च स पुरी प्रविवेश. अार्यरक्षितो नृपादिसर्वलोकपुरतो धर्मोपदेशं दत्तवान. यया- . संबुनह किं न बुनह । संबोही खबु पेच दुलहा ।। नो हू वणमंति राईन । नो सुलहं पु. णरावि जीवियं ॥ १॥ महरा बुढा य सहा । गजलावि चयंति माणवा ॥ सणे जह वह्वयं ढरे । एवं थानकं न खयंमि तुट्ट॥५॥ श्यादिदेशनां गुरुमुखात् श्रुत्वा सर्वलोका राजादयन्तं वा. रंवार प्रशंसंतिस्म, अहोऽस्मानिरीदृशो धर्मोपदेशो न कुत्रापि श्रुत इति. राजा श्राको जातः, तथा बढ़वो लोका अपि श्राघा जाताः. ततः स्वकुटुंवं प्रतिबोध्य तेन श्रामीकृतं. रुदसोमा माता चगि न च बहुपरिवारयुता संयमं ग्राहिता. सोमदेवो जनको दीदां पालयितुमशक्तः श्रीअार्यरक्षितादि For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy