SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir धर्मबामि खमासमणो' इत्युक्त्वा गुरून वंदित्वा परान् साधूश्च बंदित्वा वृमि प्रमार्य पुरो निषप्तः. ढ. जी हुरश्रावककृतं वंदनकं वीदयार्यरक्षितस्तथैव गुरून वंदित्वा सर्वान साधु त्वा गुर्वतिके वस्त्रांचलेन भूमि प्रमाप पुरो निविष्टः. पृष्टं च गुरुणा तव को गुरुः? सोऽवक् ममायमेव श्राको गुरुर्येनास्य पार्था न्मयैवं सर्व शिक्षितं. ततः पृष्टं गुरुणा त्वं कः कस्य पुत्रः? किमर्थ चागतोऽसि ? तेनोक्तमहमार्य: रदितनामा सोमदेवरुष्सोमापुत्रो नवदंतिके दृष्टिवादमध्येतुं चागतोऽस्मि. तोसलिपुत्राचार्यः प्राह दृष्टिवादः परिवज्यां विनाध्येतुं न शक्यते, सोमदेवसूनुः प्राह तर्हि मह्यं संयमं देहि ? संयम द. त्वा च दृष्टिवादं पाठय ? गुरुस्तं योग्यं झाला पात्रं च मत्वा दीदां दत्वाग्रतो विजहार. आर्यरक्षि तमुनिर्गुरुपायें पठन् स्तोकैरेव दिनै रेकादशांगीमंगीचकार, तथा यावान दृष्टिवादो गुरुपाद्ये वर्तते तावानेष गुरुन्निः पावितः, ततः प्रोक्तं वत्स ! यद्यधिकयष्टिवादनणनेबास्ति तदा वज्रस्वामिपाच ग. त्वा दृष्टिवादमधीष्व ? तत आर्यरक्षितो महापुरी प्रत्यचलत्, मार्गे चोज्जयिन्यां नद्रगुप्ताचार्यसन्नि धौ गतः, तत्र गुस्खो वंदिताः, गुरुधिरुपलक्ष्योक्तं वत्स ! वयं कृतं यद्राह्मण्यमुन्मुच्य श्रामण्यं गृही. तं, अहं वृक्षोऽनवं, तेनाद्यवानशनं ग्रहीष्यामि, वं मम निर्यामको जव? श्युक्त्वा श्रीनदगुप्तगुरु For Private And Personal use only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy