SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा धर्म तं, तंतुजीवश्च नष्टः, गजश्च मुत्कलोऽभूत. हृष्टेन राज्ञा नेरीमृदंगादीनि बहूनि वादिवाणि वादितानि. सन्मानितः कांदविकः. वाद्यमानेषु बहुषु वादित्रेषु सेचनकगजारूढो राजा तुरंगमारूढाजयकु· मारकांदविकसहितो नानाप्रकारं दानं याचकेन्यो विश्राणयन् स्वगृहमाजगाम. कांदविकश्च सन्मा१२२ नितः सन् स्वमणिमादाय गृहे गतः श्तो राजाजयकुमारमाकार्य रहस्यवक जोः पुत्राजयकुमार ! राजपुत्रवरयोग्यात्मनः पुत्री कां विकस्य कथं दास्यते मनोरमानाम्नी ? यनयोऽवग् स्वामिन खेदो नानेतव्यः, यस्य जलकांतरनमिदं विष्यति तं बुद्ध्या प्रकटीकरिष्यामि ततः सर्वे युष्मन्मनोऽभिमतमेव भविष्यति यत ई दृशं जलकांतरत्नं राजगृहे गवति, अथवा व्यवहारिगृहे जवति परं कांदविकादिनीचगृहे तु कदापिन जवति यतः- पीयूषं रजनीकरे वस्तरा जासश्च सूर्येबुधौ । रत्नानां निचयो मरुत्तरुगणो मेरो ग्रहा अंबरे ॥ स्वर्गे स्वर्गिगजस्तथा सुरइयो गीर्वाणगौर्मुजला । चक्रं चक्रनिकेतने जवति वै नान्यत्र तिष्ठेत दितौ ॥ १ ॥ तथा वर्याणि वस्तुनि । रत्नादीनि च भृतले । जवंति मेदिनीपा ल - महेन्यामा त्यसद्मसु ॥ २ ॥ तेन कस्यापि व्यवहारिणो रत्नमिदं नविष्यति यस्य नविष्यति For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy