________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्मः। नदानतः. पत्न्या च नर्तुः पुरतः पुत्रोत्पत्तिस्वरूपं प्रोक्तं, पृष्टं च स्वामिस्त्वया दूरदेशे गत्वा किमुपामंजूषा
र्जितं? किमानीतं ? तन्निवेदय ? इति प्रियावचनं श्रुत्वा स ललितोऽवोमुखो नृत्वा स्थितः. तावता पुत्रः समागत्य पितुरुत्संगे निविष्टः. पुत्रेण पितुः पार्श्व मोदको मार्गितः, पित्रा दत्तः, पुत्रेण लेखशालायां गत्वा अदितः, तन्मध्यादत्नं निर्गतं, बालेनायं मम घुटको भविष्यतीति कृत्वा रदितं. तं घुटकमादाय कांदविकगृहे स पट्टिकामार्जनाय गतः, तत्र पट्टिका मार्जयतस्तस्य स घुटकोऽकस्माज्जलभृतजाजने पतितः, तदा तज्जलं विधा भूतं. कांदविकेन तत्तथा तं दृष्टं, कांदविको द. ध्यौ नूनमयं प्रस्तरो जलतरत्नं बहुमूल्यं, तेन कामपि सुखभदिकामस्मै विती येदं गृह्यते मया तदा वरं. एवं ध्यात्वा कांदविकस्तस्मै वर्यमोदकद्वयं दत्वान्यं घुटकं च दत्वा तं प्रस्तरं ललौ. स बालकस्तां सुखानदिकां नदयित्वान्यघुटकेन पट्टिका घुटयति. एवं दिनानि यांति. कांदविकेन तद्गुप्ती. कृत्य रदितं. कृतपुण्यकेनापि ते मोदका नदणार्थ कर्षिताः. तेन्यश्च बहुम यानि रत्नानि निर्ग तानि. तानि दृष्ट्वा मोहितः कृतपुण्यकश्चिंतयति. अहो! मे मंदनाग्यस्य नाग्यं फलितं! सुप्रसन्ना मे श्रीजिनपादाः, फलितं मे प्राचीनं कर्म, यतः
For Private And Personal Use Only