SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir धर्म | विधौ विपरीते स्वल्पदुःखेनैव रात्रौ जिनदत्तोऽपि मृतः ततस्तया रूपवत्या स्थविरीतया सर्वा वमंजूषा धूराकार्य प्रोक्तं, हे वध्वो यदि युष्माकं नर्तारमपुत्रकं मृतं राजा श्रोष्यति तदात्मीयाः सर्वाः श्रियो ग्रहीष्यति, तेन जयंती जिर्न रोदितव्यं सौ गर्ता प्रन्नं जूमिमध्ये क्षेप्यश्च यथा कोऽपि न जा११ नाति, मपि न रुदिष्यामि तावच्चान्यः कश्चित्पुरुषो नवती निः सेव्यो यावत्पुत्रा भवतीनां - वंति ततस्ता वध्र्वः पतिं नृमिगतं कृत्वा स्नानं विधाय श्वश्रूसहिता गृहान्निर्गत्य देवकुलोपांतस्थक पुण्यकसमीपे गताः तडूपेण मोहिता वध्वः श्रश्रूवचनात्तथावस्थं तं शनैरुत्पाट्य स्वगृहे समानी य मुमुचुः कृतशृंगारास्ताश्चतस्रोऽपि वध्वः शय्यासन्नाः स्थिताः, स्थविराऽपि समीपे स्थिता, तावता जागरितः कृतपुण्यकः स्नुषाचतुष्टयस्यापि पश्यतो निस्त्रपा स्थविरा कृतपुण्यक कंठमालव्य रुदंत्येवमु वाच, यथा-दावत्स बहुवात्सव्यां । विहाय निजमातरं । एतावंति दिनानि त्वं क यातोऽसि क वा स्थितः ॥ १ ॥ निरालंबशयालुस्त्वं । तवांवास्मि न संशयः ॥ त्वं पुत्र जातमावोऽपि । हृतः केनापि पाप्मना ॥ २ ॥ इत्युक्त्वा रुदती जरती प्राह- इदानीं तावकीनस्य । ज्येष्टबंधुर्विपत्तितः ॥ तव संपत्तितश्चास्मि । शोकहर्षसमाकुला || १ || बंधुवध्वश्वतस्रोऽमृ-रमृश्च विपुलाः श्रियः ! रता For Private And Personal Use Only.
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy