SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir मंजूषा धर्म | त्वाचमनमादाय सन्मुखमागात. ततः कृतपुण्यको योजितकरकमलया तया वितीर्णमाचमनं गृहीगृहमध्येऽन्ये प्रियामुक्तासने उपविष्टः ततः प्रियया जोजनसामग्री कृता. कृतपुण्यकः कृतस्नानो देवर्गृहे जिनमर्चयित्वा वर्यपुष्पैः स्तोत्रेण स्तुत्वा च बुभुजे ततः कृतपुण्यस्य कांतस्य सवा ११२ ऽपि गृहवृत्तांतः प्रियया प्रोक्तः ततस्तेन चिंतितमोऽहमभाग्यशिरोमणिर्यतो मातापित्रोर्मया सुख न दत्तं तेन पुत्रेण जातेन च किं ? यो मातापित्रोः सुखं न ददाति मया तु पित्रोः कुलं विनाशितं यतः - ईक्षुक्षेत्र वंशजाली । कलीविषपादपाः । फले जाते विनश्यति । दुःपुत्रेण कुलं यथा ॥ १ ॥ पितरौ यन्मयागाधे | दिप्तो दुःखमहार्णवे ॥ धनं निधनमानीतं । पितृपर्यायसंचितं ॥ २॥ एवं स चिंतयन् प्रियया प्रोक्तः - यद्भावि तद्भवति नित्यमयत्नतोऽपि । यत्नेन वापि महता ॥ एवं विधातृवशवर्तिनि जीवलोके । किं शोच्यमस्ति पुरुषस्य विचक्षणस्य ॥ १ ॥ गते शोको न कर्तव्यो । जविष्यन्नैव चिंतयेत् ॥ वर्तमानेन कालेन । वर्तयंति विचक्षणाः ॥ २ ॥ इत्यादि प्रियावचः निशम्य स्वस्थः सन् शोकं त्यक्त्वा समाधिना कृतपुण्यो गृहेऽस्थात्. पत्न्या दत्तधनेन स किंचिद्व्यापारं करोति क्रमात्तया समं सुरतसुखमनुजवतः पत्न्याः कुदावाधानमत्. स For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy