SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shri Kailassagarsur Gyanmandir मंजूषा धर्म- वस्तनी जक्या तचरणौ वंदित्वा हान्यामपि दधि ददौ, तौ च वीरस्यांतिके गतो. तदालोच्य शा- । | लिनद्रो मुनिखदत, स्वामिन् ! मातृतः पारणं कथं जातं ? पारणार्ह दधि वानीर्या दत्तमिति. स्वा. मिनोक्तं हे शालिभद्रमहामुने ! एषा तव प्राग्जन्ममाता धन्या, एतदेव सत्यं जानीहि? नान्यथे. ०५ | ति. एतदीरवाक्यं श्रुत्वा दध्न नजावपि पारणकं कृत्वा स्वामिनमापृच्च्य वैनारा ितौ धन्यशालि. भौ ययतुः, एकस्यां शिलायां प्रतिलेखितायां तौ धन्यशालिनी पुनर्वतारोपणालोचनपूर्व पा. दपोपगमं नामानशनमाश्रयतां, तदा भद्रा तन्माता श्रेणिकश्च नरेंद्रस्तावुनावविभक्तियुक्ती श्रोत्री. रचरणांतिके समाजग्मतुः, स्वामिनं नत्वा नद्रा बनाये, हे स्वामिस्तौ धन्यशालिगमुनी मद्गृहे निदार्थ कथं नागतो? सर्वझो बनाये, तो मुनी त्वद्देश्मनि समागतो, परं भवत्येहागमनव्यग्रचि तया तौ न झाती, प्राग्जन्ममाता धन्यानीरी पुरंपति यांती तयोर्दघि ददौ, तेन च तो पारणं च ऋतुः. ततन्तौ महासत्वौ नवं त्यक्तुकामौ सत्वरौ वैनारगिरिपर्वते गत्वानशनं चक्रतुः. मां वीर. गिरं श्रुत्वा नद्रा श्रेणिकेन समं वैजाराहिं ययौ. नद्रा शातिनजननी तौ तथास्थितौ पाषाणघ | टिताविव निश्चलावपश्यत् , नद्रा तत्पूर्वसुखानि स्मरंती पुत्रस्य तत्कष्टं च पश्यंती तरूनवि रोदयंत्यः । For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy