SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir धर्म- श्त्यादिदेशनां श्रुत्वा शालिनो धर्मघोषाचार्यमपृचत्. जगवन् ! केन कर्मणा अनुरन्यो न मंजूषा जायते ? नगवानुवाच गो महानाग! ये जना जगवद्दीदां गृहंति यथाविधि च पालयंति तेऽन्यजन्मन्यशेषस्यापि जगतः स्वामिजावं जति. यद्येवं तर्हि हे नाथाहं गृहे गवा निजां मातरमा च्च्य त्वदंतिके व्रतं ग्रहीप्यामीत्युक्त्वा यावता गृहे याति तावता मुनिनोक्तं नो ना! एतदर्थ नो प्रमादो विधेय इति निशम्य शालिजको गृहे ययौ. मातरं नत्वा च स विज्ञापयति हे मातर्मया ध मघोषाचार्यसमीपे विश्वदुःखविमोचको मोदसुखदायकश्च जिनोक्तो धर्मः श्रुतः. एतद्वचनश्रवणानं तरं नद्रा बनाये हे भ! त्वं साध्वकार्षीः, वं तस्य पितुर्नदनोऽसि. इति स्तुतिं कृत्वा जद्रा याव. ता स्थिता तावता पुनः शालिनको जगाद, हे अंध! मयि प्रसीद. तवाझ्याहं व्रतं ग्रहीष्यामि. साप्यवादीद्वत्स! तवैताक्तं यत्त्वं तातानुपदिको नवसि. परमत्र निरंतरं मदनदंतैर्लाहमयाश्चणका. श्चर्वणीयाः. अतः प्रकृत्यातिसुकुमारो दिव्यैर्नोगैश्च लालितस्त्वं वतभारं कथं वोढुं समर्यो नविष्यसि? तदा शालिनद्रो मातरंप्रत्युवाच हे मातर्नोगलातिताः कष्टासहाः कातरा एव, नेतरे, यतो मा. | मनुमन्यस्व ? यथाहं दीदाग्रहणाय सज्जो नवामि. पुनर्निद्रा बनाषे वत्स! यदि तव व्रतेबा नवा For Private And Personal Use Only
SR No.020310
Book TitleDharmratna Manjusha Part 01
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1914
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy