________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म | मृडुजीविका. अथान्यदा सोऽर्नकः कस्मिंश्चिदुत्सवे संजाते गृहे गृहे पायसं जुज्यमानमपश्यत् सोऽपि बालो गृहे गत्वा जननीपार्श्वे पायसं ययाचे, जननी जगाद जो पुत्रक! यहं दरिद्रास्मि, मंजूषा तो मद्गृहे पायसं कुतो नवति ? तेन वालेन पुनः पुनर्याच्यमाना सा निजं भर्तारं पूर्वसंपदं UU चस्मरंती तार तारं रुरोद तां रुदतीं वीक्ष्य प्रातिवेश्मिकीनायें दयार्डहृदयाः समागत्य दुःखकारपप्रच्तुः, सा संगमजननी तान्यो गद्गदादारं दुःखकारणमभ्यधत्त यथा बालोऽयं पायसं याचते, किं करोम्यहमजाग्या ? तत् श्रुत्वानुकंपातस्ता नार्यो दुग्धादिसर्व तस्यै ददुः संगमजननी दौरेयीं निष्पाद्य स्थालं भृत्वा संगमकस्यापयित्वा केनचित्कार्येण गृहांतर्गता. पथ संगमकः प्रकृष्टं परमानं परिवेशितं कदाचिदपरिक्तं हस्तप्राप्तं दृष्ट्वात्युत्कृष्टपुण्यप्रेरितश्चिंतयति, मम पुण्यप्रेरितो यदि कश्चित्साधुः समन्येति, तदाहं तस्य तद्दत्वा शेषान्नं गुंजे तदा वरं, एवं स यावता चिंतयति तावता कश्चित्साधुर्मासमुपोषितः पारणकार्थ संगमकस्य गृहे मूर्तिमान् धर्म श्व समागात, स चिंतयति ममाद्यायं फलितं यन्मम गृहे एष साधुः समागतः यतः - साधु साधु महासाधु - नाग्यैरयमा ययौ ॥ कुतोऽन्यथा वराकस्य । ममेदृक्पात्रसंगमः ॥ १ ॥ जाग्योदयेन केनापि । ममाद्य समप
For Private And Personal Use Only