SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अणभिग्गहिआईणवि आसयभेएण हुति बहुभेआ। लहुआई तिण्णि फलओ एएमुं दुन्नि गरुआई॥१०॥ . अणभिग्गहिआईणचित्ति / अनाभिग्रहिकादीनामपि मिथ्यात्वाप्रामाशयभेदेन परिणामविशेषेण बहवो भेदा भवन्ति / तथाहिअनाभिग्रहिकं किंचित्सर्वदर्शनविषयम् यथा सर्वाणि दर्शनानि शोभनानि' इति / किंचिद्देशविषयम्-यथा 'सर्व एव श्वेताम्बरदिगम्बरादिपक्षाः शोभनाः' इत्यादि / आभिनिवेशिकमपि मतिभेदाभिनिवेशादिमूलभेदादनेकविधम्-जमालिगोष्ठामाहिलादीनाम् / उक्तं च व्यवहारभाष्ये " मइभेएण जमाली पुचि बुग्गाहिएण गोविंदो। संसग्गाए भिक्खू गोदामाहिल आहिणिवेसत्ति / / " इतिः। / सांशयिकमपि सर्वदर्शन-जैनदर्शन-तदेकदेशपदवाक्यादिसंशयभेदेन बहुविधम् / अनाभोगोऽपि सर्वाशविषयाव्यक्तषोधस्वरूपो विकक्षितकिंचिदंशाव्यक्तबोधस्वरूपश्चेत्यनेकविधः / न खलु महामोहशैलूषस्यैको नर्तनप्रकारोऽस्तीति / एतेष्वाभिग्रहिकादिषु मिथ्यात्वेषु मध्ये त्रीण्यनाभिंग्रहिक सांशयिकानाभोगरूपाणिं फलतः प्रज्ञापनीयतारूपं गुरुपारतळ्यरूपं च फलमपेक्ष्य लघूनि, विपरीतावधारणरूपविपर्यास व्यावृत्तत्वेनैतेषां ऋरानुबन्धफलकत्वाभावात् / द्वे आभिग्रहिकाभिनि बेशलक्षणे मिथ्यात्वे गुरू. विपर्यासरूपत्वेन सानबन्धक्रेशमूलत्वात् / उक्तं चोपदेशपदे " एसो अ एल्थ गुरुओ णाणज्झवसायसंसया एवं जम्हा असप्पवित्ती एत्तो सव्वत्थणत्थफला // "... अनाभिग्रहिकादीनामपि आशयभेदेन भवन्ति बहुभेदाः। लघूनि त्रीणि फलतो एतेषु द्वे गुरू // 10 // 1 . मतिभेदेन जमालिः पूर्व व्युग्राहितेन गोविन्दः / “संसर्गाद भिक्षुर्गोष्ठामाहिल अभिनिवेशीति / / एष बात्र, गुरुर्वानभ्यवसाय-संशयानेषम् / / वस्मातसत्प्रवृत्तिरितः सर्वत्रानफला // For Private and Personal Use Only
SR No.020309
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorYashovijay
Publisher
Publication Year
Total Pages276
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy