________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 179 14 द्वारकलं विशेषणं देयम्, इत्यदृष्टाद्वारकमरणोद्देश्यकमरणानुकूलव्यापारत्वमेव हि हिंसा न्यायशास्खसिद्धेति तृतीयपक्षोऽवशिष्यते / स तु स्वमतिविकल्पितत्वादेव स्वशास्त्रप्रतिज्ञाबाधया महादोपावह इत्यभिप्रायेणाह'अणुसंगयाहिंसाए जिणस्स दोसं तुहं जणंतस्स / साहण वि आनोगा णश्नत्ताराइ विहमिळा॥५६॥ 'अणुसंगयहिंसाए 'त्ति अनुषङ्गजया-धर्मदेशनामात्रोद्देशकमवृत्त्युपजायमानकुनयमतखेदादिवत्स्वानुद्देश्यकात्तिजनितया हिंसया जिनस्य दोष भणतस्तव साधूनामप्याभोगान्नद्युत्तारादि विघटेत, तेषामपि नद्युत्तारादौ जलजीवादि विराधनाया अध्यक्षसिद्धत्वादिति / नन्वेतदसिद्धम्, नहि जलजीवानामप्रत्यक्षवेन तद्विराधनायाः प्रत्यक्षवं सम्भवति, प्रतियोगिनोऽप्रत्यक्षत्वे तदनुयोगिनोऽप्यप्रत्यक्षत्वात् / न च जलस्य प्रत्यक्षत्वेन तज्जीवानामपि प्रत्यक्षत्वमिति वाच्यम्, इदं जलमिति ज्ञानमात्रेणेदंजलं सचित्तमिति विवेकेन परिज्ञानोदयप्रसक्तेः। तस्मात् // २दुविहा पुढविकाइआ प०, तं० परिणया चेव अपरिणया चेव, जाव वणप्फइकाइअ"त्ति श्रीस्थानाङ्गे / “तत्र परिणताः स्वकायपरकायशस्त्रादिना परिणामान्तरमापादिता अचित्तीभूता इत्यर्थः "-इत्यादिप्रवचनवचनेन नद्यादिनले सचित्ताचित्तयोरन्यतरत्वेन परिज्ञाने सत्यपि इदं जलं सचित्तम्, इदं वा अचित्तम्-इति व्यक्त्या विवेकमधिकृत्य परिज्ञानाभावेन छद्मस्थसंयतानामनाभोग एवं, तेन सिद्धा नद्युत्तारादौ जीव विराधनाऽनाभोगजन्याशक्यपरिहारेणइत्याशङ्कायामाह-- ., . वऊतो अ अणि, जलजीवविराहणं तहिं सर्क। जलजीवाणालोग जंपतो किं / लसि // 57 // 1. अनुषङ्गजहिंसया जिनस्य दोषं तव भणतः / ' साधूनामप्याभोगाद् नधुत्तारादि विघटेत // 56 // 2 द्विविधाः पृथ्वीकायिकाः प्रशप्ताः, तद्यथा-परिणताश्चैव अपरिणताश्चैव, यावद् वनस्पतिकायिका इति // 3 वर्जयश्वानिष्टां जलजीवविराधनां तत्र साक्षात् / जलजीवानाभोगं जल्पयन् किं न लज्जसे // 57 // For Private and Personal Use Only