SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली भद्र॥६६॥ महाकाव्यम् सगे:४ JET॥६६॥ पश्चमीमारुरोहासौ, सार्द्ध चेल्लणया भुवम् । श्रीकण्ठ इव पार्वत्या, कैलासाचलचूलिकाम् ॥३९॥युग्मम्।। सर्वद्भवपुष्पौध-फलसश्चयसङ्कुलम् । सच्छायनागपुन्नाग-बकुलाशोकचम्पकम् ॥ ४० ॥ ऊर्ध्व रुद्धार्कचन्द्रांशु, स्पृहणीयं दिवोकसाम् । तदा माधिभूस्तत्रा-लुलुके नन्दनं वनम् ।४शयुग्मं। आच्छादनशिलासूच्चैः, स्तम्भदेशेषु भित्तिषु । न्यस्तरत्नकरध्वस्त-ध्वान्ते तत्र वनान्तरे ॥४२॥ चन्द्रकान्तमणिग्राव-क्लप्तपर्यन्तवेदिका । चश्चत्काश्चनसोपान-शालिनी विपुलाऽऽयता ॥४३॥ संचारितापनीताम्बुः, कीलिकादिप्रयोगतः । नानारत्नौघनिवृत्त-प्रवेशोन्नततोरणा ॥४४॥ क्रीडापुष्करणी रम्या, रमणीयतया ध्रुवम् । निरस्तसुमनोवापी, विमला शुशुभेतराम् ॥४५॥ चतुर्भिश्च कुलकं ॥ तस्यां घनरसक्रीडां, कर्तु द्रागवतेरतुः । चेल्लणाश्रेणिको सिन्धौ, लक्ष्मीनारायणाविव ॥४६॥ पूर्व कुङ्कुमक्लप्ताङ्ग-रागं तन्मिथुनं तरत् । चक्रद्वन्द्वमिवोत्तप्त-स्वर्णचूर्णप्रभं बभौ ॥४७॥ ततोऽवदातसर्वाङ्ग-मारक्तचरणाधरम् । धारयामास तदद्वन्द, राजहंसयुगश्रियम् ॥४८॥ अभ्रमूस्वदिपद्वन्द-मिव तन्मिथुनं तदा । करोल्लालनतोऽम्भोभिः, परस्परमवाकिरत् ॥४९॥ कचिद् भूपभुजादण्डा-स्फालनादुच्छ्रितोमिभिः । हृत्वा स्म प्राप्यते तीरं, रिक्ता नौरिव चेल्लणा ॥२०॥ चेल्लणोन्नतवक्षोज-क्षोभितोदकवीचिभिः। भूपोऽपि प्रापि तत्तीरं, पोतो नीरनिधाविव ॥११॥ १ नरेन्द्रः २ तिरस्कृतदेववापी. For Private and Personal Use Only
SR No.020307
Book TitleDhanya Shalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorPurnabhadra Gani
PublisherJindattasuri Gyanbhandar
Publication Year
Total Pages117
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy