SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र॥ ५५ ॥ www.kobatirth.org ॥ अथ श्रीचतुर्थः सर्गः प्रारभ्यते ॥ अथान्यदा पुरे तत्र, ग्रीष्मर्त्तावपि शीतलान् । उष्मलानपि शीत, वातपित्तकफापहान् ॥ १ ॥ षट्खण्डभरतस्वामि — स्त्रीरत्नसदृशान् बहून् । वरेण्यानतिविस्तीर्णा - नजीर्णान् रत्नकम्बलान् ॥२॥ सत्पुण्यनर भोगाह - नेपालविषयोद्भवान् । लाभार्थिनः समादाय, वणिजः केचनाययुः । ३ । त्रिभिर्विशेषकम् रत्नकम्बलहस्तास्ते, प्रत्यहं प्रतिमन्दिरम् । विक्रेतुं वणिजस्तत्र, नगरे परिवभ्रमुः ॥ ४ ॥ तेभ्यो नैकोsपि केनापि, जगृहे धनिनाऽपि हि । महामूल्यपदार्थानामथिनो विरलाः खलु ॥५॥ ततः श्रेणिकराजस्था-सीनस्यास्थानमण्डपे । सुधर्मायामिवेन्द्रस्यो- पतस्थुर्वणिजः किल ॥ ६ ॥ ततः प्रणम्य पादौ ते, श्रेणिकस्य महीपतेः । सादरं दर्शयामासुः सनत्तान् रत्नकम्बलान् ॥ ७ ॥ श्रेणिकोऽपि वणिग्व-नववीसृष्टमानसः । भो भो भद्राः किमेतेषां मूल्यं कथयत द्रुतम् ||८|| एवमाज्ञापिता राज्ञा, ते क्षणेन विचक्षणाः । एकैको लक्षमूल्योऽय - मिति राज्ञे व्यजिज्ञपन ॥९॥ तच्छ्रुत्वा चकितो भूपः प्राह भो रत्नकम्बलान् । महार्घानिह युष्माकं ग्रहीतुं कः क्षमो जनः |१०| इति राज्ञा विसृष्टास्ते, विमनस्का वगिग्वराः । सभातो निर्ययुः कृत्यं, किमन्यत्पर्वणीदृशे ॥ ११ ॥ किं कुर्मः कुत्र गच्छामो, दर्शयामोऽत्र कस्य वा । इति चिन्तयतां तेषां मनस्येवमभूत्तदा ॥ १२ ॥ १ श्रेष्ठान् २ नूतनान् १ प्रस्तावे For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्गः ४ ॥ ५५ ॥
SR No.020307
Book TitleDhanya Shalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorPurnabhadra Gani
PublisherJindattasuri Gyanbhandar
Publication Year
Total Pages117
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy