SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra धन्यशाली भद्र ॥ ४३ ॥ www.kobatirth.org ततस्तदेव देवज्ञो, राज्ञा विज्ञानसागरः । उक्तः कन्याविवाहस्य, ब्रूहि मे लग्नवासरम् ॥ ७८ ॥ गणयित्वा ततः सोऽपि, जगाद नृपतेः पुरः । इतो दिनात्तृतीयेऽहि, विद्यते लग्नमुत्तमम् ॥ ७९ ॥ सर्वदोष विशुद्धेऽस्मिन् लग्ने कन्यां विवाहय । ईदृग्लग्नं धराधीश, यतः पुण्यैरवाप्यते ॥ ८० ॥ ततस्तं तुष्टिदानेन, तोषयित्वा विसृज्य च । भूपतिः कर्तुमारेभे, पाणिग्रहमहोत्सवं ॥ ८१ ॥ अत्रान्तरे च विज्ञात- स्वकीयोद्वाहनिर्णया । धात्रीमुखेन सोमश्रीः, श्रेणिकाय व्यजिज्ञपत् ॥८२॥ तातास्माकं प्रतिज्ञाऽऽसी - रसखीनां तिसृणामपि । पतिरको विधातव्य, इति स्वस्यावियुक्तये ॥ ८३ ॥ अयमेव पतिस्तस्मात्सख्योरितरयोर्यथा । भवेत्तथा प्रसीदेति श्रुत्वा नृपतिरब्रवोत् ॥ ८४ ॥ यद्येवं रुचितं तस्यास्तदाऽस्तु किमु दूषणम् । सपत्नीनामिह प्रेमा तिशेते स्वर्गसम्पदम् ॥ ८५ ॥ भद्रां कुसुमपालं च समाहूय नृपोऽभ्यधात् । युष्मदङ्गजयोः सोम - श्रियञ्चैकोऽस्तु वल्लभः ॥ ८६ ॥ येनैकत्र सुखेनैवावतिष्ठन्ते परस्परम् । तौ ज्ञातपुत्र्यभिप्राया— वेवमस्त्वित्यवोचताम् ॥ ८७ ॥ ततो नैमित्तिकादिष्टे, वासरे स्वजनादिकान् । सत्कृत्य बहुमानेन यथार्ह भोजनादिभिः ॥ ८८ ॥ शुभे लग्ने मुहर्ते च भद्रारामिकभूभृतः । इभ्याङ्गजेन कन्यानां पाणिमग्राहयन्मुदा ॥ ८९ ॥ युग्मम् ॥ नालङ्कारवत्रादीन, कन्यकाभ्यां वराय च । ददतुर्विविधान् प्रीतौ श्रेष्ठिन्युद्यानपालकौ ॥ ९० ॥ जामात्रे कन्यकाभ्यो नृपतिरपि ददौ स्वर्णकोटीश्चतस्रो, मुक्ताहारार्द्धहारादमुकुटशिरोरत्नसत्कुण्डालदीन For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir महाकाव्यम् सर्गः ३ ॥ ४३ ॥
SR No.020307
Book TitleDhanya Shalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorPurnabhadra Gani
PublisherJindattasuri Gyanbhandar
Publication Year
Total Pages117
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy