SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra धन्यशाला भद्र ।। १८ ।। www.kobatirth.org कस्मिदुत्सवे तत्र, भक्तमादाय पायसम् । खण्डाज्ययुक्तमागच्छत्, कृषीवलसधर्मिणी ॥ ६ ॥ तामवादीत्कर्षकोऽपि प्रियेऽमुं भोजयातिथिम् । गुणी प्रोघूर्णकः काले, यतः पुण्यैरवाप्यते ॥ ७ ॥ ततः प्रीता सती सा तं भोजयामास पायसं । चकर्ष कर्षकः क्षेत्रम्, बुभुजे यावदिभ्यस्ः ॥ ८ ॥ तथैव कर्षतस्तस्या --लगत्सीरंमुखं मुखे । महानिधानकुम्भस्य, भूम्यन्तर्वर्त्तिनस्ततः ॥ ९ ॥ यावन्निरूपयत्येष, भूमिं शब्दानुसारतः । तावद्दीनारसम्पूर्ण, स निधानमवैक्षत ॥ १० ॥ भुक्तोत्थितस्य धन्यस्य, समीपं स कृषीबलः । ततो निधानमादाय, सप्रमोदः समागमत् ॥ ११ ॥ यद्धाञ्जलिरुवाचैवं गृहाणाऽनुगृहाण माम् । महापुण्यनिधे पुण्यं, स्वकीयमित्र पुष्कलम् || १२ || धन्यः किमिदमित्यूचे, स प्रोचे कर्षता मया । तव प्रभावतोऽयैव सम्प्राप्तोऽयं महानिधिः ॥ १३ ॥ भवेयुर्भागधेयानि, यदि मेऽत्र महामते । क्षेत्रं कर्षन् सदाप्येनं पूर्वमेवाप्नुयामहम् ॥ १४ ॥ पुण्यैर्म मायमायुष्मं - वेत्प्रादुरभविष्यत । एतावद्दिवसैरेव, नालप्स्यत मया किमु || १५ || पाठान्तरम् || तस्मात्त्वदीयमेवेदं निधानं स्वीकुरु द्रुतम् । पुरुषोत्तम एवाहः, कौस्तुभस्य महामणेः || १६ || श्रुत्वा हलधरस्यापिं, वचश्चातुर्यमद्भुतम् । धन्योऽतिमुदितः प्राहा मृतद्रवमिव स्रवत् ॥ १७ ॥ अहो विचारचातुर्य - महो वैनयिकी क्रिया । अहो निर्लोभतास्यैव ( तातेच), यन्निधिं न जिघृक्षति (सि) १ अतिथिः २ इलस्याप्रभागः ३ निधिम् ४ ग्रहीतुमिच्छति. For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir भार महाकाव्यम् सर्गः १ ॥ १८ ॥
SR No.020307
Book TitleDhanya Shalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorPurnabhadra Gani
PublisherJindattasuri Gyanbhandar
Publication Year
Total Pages117
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy