SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्यशाली भद्र महाकाव्यम् सगे:१ चेतसेति परिचिन्त्य तत्क्षणा-यात्तवक्त्रकुहगे दृढक्रमः । पादतीक्ष्णत्तखरामपशुभि-जीवितव्यतरुमस्य चिच्छिदे ॥ ३० ॥ त्रिभिर्विशेषकम् ॥ स स्मरन्सन्मुनि चेत-स्यपध्यानविवर्जितः । विपद्य नगरे तस्मिन्नुदपद्यत शुद्धधीः ।। ३१॥ इभ्यस्य मन्दिरे लक्ष्म्याः , पत्न्याः कुक्षिसरोवरे । पंक्षद्वयविशुद्धोऽसौ, राजहंसश्रियं दधत् ॥३२॥आदियुग्म।। गर्भस्थितेऽप्यवर्द्धिष्ट, श्रीरस्मिन्मन्दिरे पितुः । विध्वंसयति दौर्गत्यं, सुकृतां हि समागमः ॥ ३३ ॥ ततश्च नवभिर्मासै-दिनैः सार्धेश्च सप्तभिः । उच्चस्थैर्ग्रहसन्दोहै:, शुभलग्नोदयेपि च ॥३४॥ सर्वलोकचमत्कार-कारिरूपसमन्वितं । असूत तनयं लक्ष्मी-लक्ष्मीरिव मनोभवम् ॥३॥युगलम् ततो मङ्गलगीतानि, जगुः सधवयोषितः । शखिकाः पूरयामासुः, शङ्कयुग्ममुरुस्वरम् ॥ ३६ ॥ ततः कुमारिका काचि-दिभ्यमागत्य वेगतः। जगाद व से श्रेष्टिन् , प्रधानसुतजन्मना ।। ३७ ॥ उत्कृष्टकुकुमक्षोदः, पिङ्गमङ्गं विधाय सः। तस्याः कण्ठे(पि) निचिक्षेप, पुष्पमालां विकस्वराम् ३८ तथा तस्यै प्रधानानि, वस्त्राण्याभरणानि च । ददौ ताम्बूलयुक्तानि, स प्रीतः सुतजन्मना ॥ ३९ ॥ पुत्रजन्मोत्सवप्रीत-रानीतं स्वजनादिभिः । स वस्त्राक्षतपात्रादि, प्रेतीयेष निरन्तरम् ॥ ४० ॥ चारुपुगफलान्येष नागवल्लीदलैः सह । ताम्बूलं प्रत्यदातेभ्यः, क्रमज्ञा हि विचक्षणाः ॥४१॥ १ मातापितृकुलविशुद्धः, राजहंस उज्ज्वलपक्षद्वयः. २ जग्राह For Private and Personal Use Only
SR No.020307
Book TitleDhanya Shalibhadra Mahakavyam
Original Sutra AuthorN/A
AuthorPurnabhadra Gani
PublisherJindattasuri Gyanbhandar
Publication Year
Total Pages117
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy