SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ Shri Nahate in Aradhana Kendra www.kobatirth.org Acharya Shri Ka b uri Gyanmandir विजयकुमारकथा TEL श्रीदे० चैत्यश्रीधर्म० संघाचारविधी ॥४३२॥ मनईहितसौख्यविधानप, पटुवाणिजनौषकृतस्तवनं । वनजोदरसोदरपाणिपदं,पदपद्मविलीनजगत्कमलम् ॥५९॥ मलमांद्यविमुक्तपदप्रभवं, भवदुःखसुदारुणदानधनम् । धनसारसुगंधिमुखश्वसितं, सितसंयमशीलधुरैकवृपम् ॥६०॥ वृषकाननसेवननीरधरं, धरणी. धरवंद्यमनिंद्यगुणम् । गुणवजनताऽऽश्रितसच्चरणं, रणरंगविनिर्जितदेवनरम् ॥६१॥ नरकादिकदुःखसमूहहरं, हरहारतुषारसुकीर्तिभरम् । भरतक्षितिपामितबाहुबलं, बलशासनशंसितसाधुजनम् ॥ ६२॥ जनकाद्यनुरागविधौ विमुखं, मुखकांतिविनिर्जितचंद्रकलम् । कलनातिगसिद्धिसमृद्धिपरं, परभक्तिजना नुत शांतिजिनम् ॥६३।। जिनपुंगवनायक शिवसुखदायक नतदेवेन्द्रमुनीन्द्रवर। त्रिभुवनजनबंधुर भवतरुसिंधुर भवभविनां भव भीतिहर ॥१४॥" इत्थमुदारस्तवनं स भण्यमानं निशम्य विजयेन । सिरिसंतिनामधेयं सुयपुव्वं कत्थवि मइति ॥६५।। ईहापोहगतमना मृच्छों प्राप्यास्तचेतनो भूयः। जाइसरो देवयदिनलिंगवेसो मुणी जाओ॥६६॥ अप्राक्षीदथ विजयो भगवन् ! किं तव चरित्रमिदमसमम् । पुव्वावरं विरुज्झइ ? तो इय साहूवि साहेइ ॥६७।। अत्रैव पुरि पुराऽभूत् सुधामिकः श्रेष्टिनंदनः सोमः । चक्कधरामिहरससिद्धमित्तसंनिज्झमाहप्पा ॥ ६८ ॥ अत्रैव शांतिभवने जीर्णोद्धारं व्यधापयद् विधिना । दिना दसग्गहारा ससासणा चेइए रन्ना ॥६९॥ जिनभवनवामपार्श्वे तिष्ठत्यद्यापि शासनानि किल । सासणदेवीइ अहो खित्ताणि तिहत्थमित्तेण ॥ ७० ॥ श्रीचारुदत्तमुनिवरपार्श्वेऽन्येधुर्गृहीतवान् दीक्षाम् । कासी य दुक्करतरं तवचरणं सुचिरमकलंक | ॥७॥ नवरं च चरमसमये कुड्यांतरवर्त्तमानमिथुनगिरम् । सुच्चा सरागचित्तो मरिउं भूएसु जाओ सो ॥ ७२ ।। च्युत्वा ततः समभवत् कौशाम्यां पुरि पुरोहितसुतोऽसौ । चंडो सयंभुदत्तो पत्तो य कमेण तारुनं ॥७३।। व्यसनशतकेलिभवनं निरसार्यत सोऽथ निजगृहात्पित्रा । बहुनयरेसु भमंतो पत्तो कामरुयनयरंमि ॥ ७४ ॥ आकृष्टयंजनमोहनवशीकरणोचाटनादिकुशलमतिः। HMANDERHISHITAmulti t HIRamam huanil ॥४३२॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy