SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ Shri Mohain Aradhana Kendra www.kobatirth.org Acharya Shri Kalah Gyanmandir स्तुतयः श्रीदे० चैत्यश्रीधर्मसंघाचारविधौ | ॥३९८॥ बलनिवृत्तिर्यस्य सः, ततो द्वंद्वः, च्युतं-च्यवनं । समवसरणस्थं स्तौति-'चतुरास्यमित्यादि,चतुष्प्रकारैर्वृषभैः-इंद्रैः सेवितं,देवानां | चतुर्विधत्वेन तत्स्वामिनामपि चातुर्विध्यमुक्तं, यद्वा देवानां वृषाणः-इंद्राः वृषाणः 'ते लुग्वे ति देवपदलोपः, चतुर्विधो धर्मो यस्य सः,सहेया-श्रिया यः स से अवितः-कांतिमान् , ततो द्वंद्वः।। अष्टापदस्तुतिमाह-'जिनेंद्राणां जिने'त्यादि,श्यामा-प्रियंगुः कल्याणं-स्वर्ण अन्ज-तोत्पलमत्र गाह्यं अकल्याणं-अशिवं हिमप्रभः-चंद्रः। प्रत्येकं चतुर्विंशतिं जिनान् स्तौति-"विलोक्य विकलचांभोज'मित्यादि,विकचं-श्रमणभावेन लुंचितकेशं यद्वा विकचं-विकसितं अंभोज-पद्यं तद्वत् कनति-शोभते यत्तदंभोज. ततोबहुव्रीहिः,उत्कायते-उत्सुको भवति॥'तवानीशे'त्यादि,नाथति-नाथ इवाचरति योगक्षेमकारी भवति अहितो-वैरी स्वाभयास्वदेहप्रभया जितं निष्कचूर्ण येन,अपनाथति-पीडयति । 'सनातनाये'त्यादि, सनातनाय-शाश्वताय शश्वत्सुखाय अभव-असंसार शंभो असंभव-अजन्मन् ।। 'दुष्कृत'मित्यादि,स्य-छिद्धि। 'अज्ञानतिमिरध्वंसे'त्यादि,शुद्धमते-शासनमते इनते-इनवत् आदित्यवचरतीति इनत् तस्मै, असुमता-प्राणिना इन-स्वामिन् ते-तुभ्यं । 'त्वां नमस्यंती'त्यादि,मनोहारिणी प्रभा यस्य पद्मवत् प्रभारुचिर्यस्यारुणेत्यर्थः ईशते-नाथीभवंति । 'सद्भक्त्या य' इत्यादि, शोभने पार्थे यस्य, न पुनर्भवः संसारस्य जन्म वा यस्य, | अस्ते जन्ममरणे अपुनर्भवं-मोक्षं । 'सहर्षा' इत्यादि,अंगेति कोमलामंत्रणे हे तव मुख-उपायं चारित्राद्यात्मकं तन्मूलत्वात् स्व र्गापवर्गादिसौख्यानां चंद्रप्रभावत् निर्मलं अंगं यस्य, ते भव्याः। 'सदा स्वपादे त्यादि, शोभनविधे सुष्टु विधया-सुप्रकारेण | ईहितं-वांछितं चेष्टितं वा क्रियाद्वारेण समाचरति । 'यथा त्व'मित्यादि, सोमः-शीतलः, सह उमया-कीर्त्या सोमः अहसहृतवान् सोमो-रौद्रः सोमो-गौरीयुतः। 'तं वृणोती'त्यादि, स्वयंभुष्णु-अप्रार्थितमपि स्वयंभवनशीलं श्रेयो-भद्रं यस्य तं, बहु ॥३९८॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy