________________
Shrinla
i n Aradhana Kendra
u ri Gyanmandir
श्रीदे.
स्तुतिचतुष्कम्
चैत्यश्रीधर्मसंघाचारविधौ ॥३९५॥
meinmmmiss mandirliammmmmyamsimiamgam
www.kebatirth.org
Acharya Shri Ka वृद्धिः, ततश्च स्वकार्यकारित्वोपयुक्तता, जगत्प्रसिद्धमेतत् यत्प्रशंसातः सोत्साहं कार्यकरणादर इति, तुशब्दो विशेषकस्तेन याः श्रुताङ्गीशासनदेवतादिविषयाः स्तुतयस्ताः सर्वा अपि चतुर्थस्तुतौ निपतंति, गुणोपबृंहणद्वारेण तासामप्युपयुक्ततादिफलत्वात् , स्तुतियुगलेषु तथानिबंधनात् , गुणोत्कीर्तनस्य द्वितीयस्तुतिरूपत्वात् , तथाहि -जिनज्ञानस्तुतिवंदनाद्यात्मकत्वादेका गण्यते, वैयावृत्यकरादिस्तुतयस्तु द्वितीया गुणोत्कीर्तनादिरूपत्वाद् ,एवमेव युगलत्वसिद्धेः, भावितं चैतत् पंचमे वंदनाद्वारे, अत एव क्वचित् युगले चतुर्था स्तुतिः 'सर्वे यक्षांविके' त्यादि वैयावृत्त्यकराणां, कापि च भूयासुः सर्वदा देवा देवीमि रिति सामान्यतः सर्वदेवतानां, कुत्रापि 'गौरी सैरेभेति विद्यादेवतानां, अन्यत्र 'निष्पंकव्योमनीले'ति देवविशेषविपया 'एकत्र विकटदशने ति देव्या एव, कुत्रचिच्च 'आमूलालोलधूली'त्यादि श्रुतदेवतायाः, इत्यादि परिभावनीयमिदं सूक्ष्मधिया कुग्रहविरहेण । कायोत्सर्गविषयेऽपि बहु विमर्शनीयं यतो दैवसिकावश्यकमध्ये सामान्यतो वैयावृत्त्यकरान् विमुच्य केवलश्रुतदेवतादेः कायोत्सर्गकरणं, पाक्षिकादौ तु भुवनदेव्याः, दीक्षादौ तु शासनदेव्यादीनामपि, इत्यलं प्रसंघेन, तचं तु परमर्पयो विदंतीति । स्तुतयश्चैता:-जिनं यशःप्रतापास्तपुष्पदंतं समंततः। संस्तुवे यत्क्रमौ मोहपुष्पदंतं समंततः॥१॥ प्रातस्तेऽहिद्वयी येन, सरोजास्य समानता । त्वयाऽस्तु जिनधः |
जिसरोजास्य समानता ॥२। वंदे देव! च्युतोत्पत्तिवतकेवलनिर्वृतिम् । विश्वाचिंतच्युतोत्पतिव्रतकेवलनिर्वृतिम् ॥३॥चतुरास्यं चतुष्कार्य, चतुर्धावृषसेवितम् । प्रणमामि जिनाधीशं,चतुर्धावृषसेऽवितम् ॥४॥ जिनेन्द्रानंजनश्यामाकल्याणाजहिमप्रभान् । चतुविंशतिमानौम्यकल्याणाजहिमप्रभान् ॥५॥ विलोक्य विकचांभोजकाननं नाभिनंदनम् । द्रष्टुमुत्कायते कोऽपि,काननं नाभिनंदनम् ॥३॥ तवानीश! सदा वश्याजितनिष्क्कोप नाथति । अहितो न हि तं स्वाभाजितनिष्कोऽपनाथति ॥७।। सदातनाय सेनांगभव-
MamS
WINNING
॥३९५।।
H
TRITIES
For Private And Personal