________________
Shri
bin Aradhana Kendra
www.kobatirth.org
Acharya Shri Ka
b
uri Gyanmandir
श्रीदे० ।
आचरणाघिकार:
चैत्यश्रीधर्मसंघाचारविधौ | ॥३९३॥
ततश्च सुलभ एव शुभभाववृद्धिः, बोधनिमित्तत्वात्तस्य इत्यलं प्रसंगेन ।। ३७ ।। एवं च द्वादशाधिकारस्वरूपं निरुप्य तद्भणने तात्पयार्थ प्ररुपयमाह
असढाइन्नष्णवलं गीयत्वअधारियंति मज्झत्था । आयरणाविहु आणत्तिवयणओ सुबहु मन्नंति॥ ५१ ।। - अशठेन-निर्मायेन, एतेन चास्याविप्रतारकत्वमाह, आ इति मर्यादया सूत्रोक्तया गुरुलाघवचिंतयेत्यर्थः, अनेन चाचीर्णकर्तुः प्रमाणत्वं दर्शयति, अगीतार्थस्य प्रमाणत्वायोगात् , आचरितस्य तु सूत्रानुसारित्वं गुरुलाघवचिंतया कृतस्य सूत्रेण सहपूर्वापरविरोभावान , चीण-चरितं देशकालाद्यपेक्षया गुणाधायित्वेन बहुभव्योपकारीतिकृत्वा अशठाचीणं, तथा अनवयं-निर्दोषं जिनस्तुत्यादिरूपतया कर्मक्षयहेतुत्वात् , तथा गीताथैः-तदन्यैस्तत्कालवर्तिभिर्न निवारितं, शोभनत्वादेव, दर्शनादिविशोधकत्वाद् । जिनस्तुत्यादेः इति एवं यत् बहुबहुश्रुतसंविग्नपूर्वाचार्यसंमतमित्यर्थः, तत् सुबहु मन्यते इति गाथांते संबंधः, के इत्याह-मध्यस्थः कुग्रहकलंकाकलुषितचेतोवृत्तित्वेन रागाद्यस्पृष्टाः, उक्तं च-"जो नवि वढइ रागे नवि दोये दुण्ह मज्झयारंमि । सो हवई मज्झत्थो सेसा सव्वे अमज्झत्था॥१॥"ति, अन्यथा धर्मानहत्वाद् , आह-"रत्तो दुट्ठो मूढो पुट्विं वुग्गाहिओ य चत्वारि । एए धम्मश्रणरिहा अरिहो पुण होइ मज्झत्थो।।१॥"ति, आचरणापीति, न केवलं सूत्रोक्तमेवाज्ञा, किंतु आचरणापि संविग्नगीतार्थाचरितमपि आज्ञैव हुरेवार्थे, सूत्रोपदेश एव, आतीर्थानुवर्तिजीताख्यपंचमव्यवहाररूपत्वात् , आह च-"बहुसुयकमाणुपत्ता आयरणा धरइ सुत्तविरहेऽवि । विज्झाएऽवि पईवे नजइ दिटुं सुदिट्ठीहिं ॥१॥ जीवियपुव्वं जीवइ जीविस्सइ जेण धंमियजणम्मि । जीयंति तेण भन्नइ आयरणा समयकुसलेहिं ॥२॥ तम्हा अनायमूला हिंसारहिया सुझाणजणणी य । सूरिपरंपरचा सुत्तं व पमाणमायरणा ॥३॥
HuriHNASHISHIRIDHHTHHITARAI
॥३९३॥
|mmdi
For Private And Personal