SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandie श्रीदे० ॥ नारद! ।। २७॥ जइ अम्ह एस धूभो तो इह होही पए सियपडागा | अह भिक्खूणं तत्तो रत्ता इय सुणिय नरनाहो ॥ २८॥ मथुराक्षचैत्यश्री तं धूभं रक्खावइ समंतओ नियनरेहिं अह देवी। पवयणभत्ता घट्टइ थूभे गोसे सियपडागं ॥ २९ ॥ तं पिच्छवि अच्छरियं अतु- पककथा धर्म० संघा च्छहरिसो निवो पुरीलोओ। उक्किटिकलयलरवं कुणमाणो भणइ वयणमिणं ॥ ३०॥ जयउ जए सइ कालं एसो जिणनाहदेसिओ चारविधौ || | धम्मो। जयउ इमो जिणसंघो जयंतु जिणसासणे भत्ता ॥३१॥ दटुं सुदिढिसुरसुमरणे उच्छप्पणं पवयणस्स। थिरयरओ खवगो ॥३८॥ पालिऊण चरणं गओ सुगयं ॥ ३२ ॥ मथुराक्षपकचरित्रं श्रुत्वेत्यौचित्यचंचवो भव्याः। प्रवचनसमुन्नतिकरी सुदृष्टिसुरसंस्मृति कुरुथ ॥३३॥ इति मथुराक्षपककथा । अथ येऽधिकारा यत्प्रमाणेन भण्यंते तदसंमोहार्थं प्रकटयनाहनव अहिगारा इह ललियवित्थरावित्तिमाइअणुसारा। तिन्नि सुयपरंपरया बीयो दसमो इगारसमो॥ ३५ ॥ . इह द्वादशस्वधिकारेषु मध्ये नव अधिकाराः प्रथमतृतीयचतुर्थपंचमपष्ठसप्तमाष्टमनवमद्वादशस्वरूपा या ललितविस्तराख्या चैत्यवंदनामूलवृत्तिस्तस्या अनुसारेण-तत्र व्याख्यातसूत्रप्रामाण्येन, भण्यंत इति शेषः,तथा च तत्रोकं "एतास्तिस्रःस्तुतयो नियमे| नोच्यते, केचिच्चन्या अपि पठंति, न च तत्र नियम इति न च तद्व्याख्यानक्रिया, एवमेतत्पठित्वा उपचितपुण्यसंभारा उचितेषूपयोगफलमेतदिति ज्ञापनार्थ पठंति-वेयावच्चगराणमित्यादि", अत्र च एता इति सिद्धाणं वुद्धाणं १ जो देवाणऽवि२ इक्कोऽवि इति ३, अन्या अपीति उजितसेल १ चत्वारि अट्ठ २ तथा 'जे अ अईये'त्यादि ३, अत एवात्र बहुवचनं संभाव्यते, अन्यथा | द्विवचनं दद्यात् , 'पठंति सेसा जहिच्छाए' इत्यावश्यकचूर्णिणवचनादित्यर्थः, न च तत्र नियम इति न तद्व्याख्यानक्रियेति तु । भणतः श्रीहरिभद्रमरिपादा एवं ज्ञापयंति-यदत्र यदृच्छया भण्यते तन्न व्याख्यायते, यत्पुनर्नियमतो भणनीयं तद् व्याख्यायते, ||३८८॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy