SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyarmandie अष्टापदा | दिस्तुतिः श्रीदे० चैत्य श्रीधर्मसंघाचारविधौ ॥३८४॥ MAITHILI योन्यौ, एए संमेयपब्बए वंदिया, परमद्वेण, न उवयारेण,निट्ठियहा समाप्तप्रसोजनाः, सिद्धाः-शिवं गताः, पिधू गत्या'मिति वचनात् २ चत्तारि पयं पुव्वंव, अट्ठ दस मिलिता १८ दोयत्ति द्योपाः-स्वर्गपाः इंद्रा इत्यर्थः, चउहिं वीसं भइया लद्धा पंच, ते अद्वारसमु मेलिया तेवीसं, एए सित्तुजे वंदिजंति, कहं ?,परा-पहाणा मा-लच्छी समोसरणाइया तत्थ ठिया,समोसरिया इत्यर्थः, निट्ठियहा संपन्नफला केवलनाणसंपत्तीए,यदागमः-"जस्सट्टाए कीरइ नग्गभावे मुंडभावे अण्हाणए अदंतवणे इत्यादि", सिद्धाःशास्तारो बभुवुः मंगलभृताश्च 'पिधू शास्त्रमांगल्बयोरितिवचनात् ३, चउहिं अद्वगुणिया३२ दोहि य दस २०, मिलिया बावना नंदीसरजिणाययणा बंदिज्जंति, चउसदा मयंतरेण पुण वीसं, अहवा चउरहिया वीसं १६, एए नंदीसरे सोहम्मीसाणिंदग्गमहि-| सीरायहाणीसुं संति, मयंतरे पुण चउवीसं परं अट्ठसहिया३२,एवं नंदीसरे दीवे ५२-२० वा रायहाणीसु१६+३२ वा, परमटेण, न वर्णनामात्रेण, निट्ठिया-निष्ठां प्राप्ताः आस्था-आस्थानं रचनेत्यर्थः येषां ते तथा, सिद्धा-नित्या अपर्यवसानस्थितिकत्वात् ४ चित्तारि जंबुदीवे अट्ठधायइसंडे दस नवरं दो य रहिया पुक्खरवरद्धे एवं वीसं जिणा संपइ जहन्नओ विहरमाणा बंदिज्जति, जम्म पइ उकोसओ वा, चतुश्वशब्दौ प्राग्वत , परमट्ठनिटिअट्ठा भाविनि भूतवदुपचारात् सिद्धाः-प्रख्याता भव्यरुपलब्धगुणसंदोहत्वात्५ चत्ता अरी जेहिं ते चत्तारि कन्जमाणे कडे इत्यादि वचनात् , के अरी?-अट्ट कम्माणि, के चत्तारि ?-दस, ते उ दो यत्ति दुहि भेएहिं हुति, जहन्नजम्मपयभरहेरवयदसगविहरमाणजिणभेएहिं, च पूरणे, 'उव्वीसं'ति उर्वीशाः-पृथ्वीस्वामिनः शेष प्राग्वत् ६, अट्ठ दसहिं गुणिया ८० सा दोहिं गुणिया १६०, सेसं पुवंब, एवं सव्वविहरमाणजिणा वंदिया ७, अट्ट अट्टहि गुणिया ६४ दस दसहिं गुणिया १००, तओ चचारि ४ दो य २ सव्वे मेलिया जायं सत्तरिसय १७०, एए पन्नरसकम्मभूमि उक्कोसओ MILARAMINATIONAMILIALI | m ammHIMIRITTARIOM RAINITHALISAMARINIndim ॥३८४॥ For Private And Personal JAITRALINI
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy