SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ Shrill in Aradhana Kendra www.kobatirth.org Acharya Shri Kaille sur Gyanmandie श्रीदे. चैत्य श्रीधर्म० संघाचारविधौ | ॥३५८|| नमु१ जे अइ२ अरिहं३ लोग४सबरपुक्खपतमसिद्ध८ जो देवो | अधिकाराः उर्जित १० चत्ता ११ वेयावच्चग १२ अहिगारपढमपया ॥ ३१ ॥ इह सर्वत्र पदैकदेशे पदसमुदाय उपचरितव्यः,ततश्च नमोत्थुणं इति भावार्हद्वंदनाख्यस्य प्रथमाधिकारस्य प्रथमं पदं,एवमन्यत्रापि यथायथं प्रयोज्यं, जे अ अईया सिद्धेति द्वितीयस्य २ अरिहंतचेइयाणमिति तृतीयस्य३ लोगस्स उज्जोअगरे इति चतु-IAN र्थस्य४ सबलोए अरिहंतत्ति पंचमस्य५ पुक्खरवरदीवेति षष्ठस्य६ तमतिमिरपडलेति सप्तमस्य सिद्धाणं बुद्धाणमित्यष्टमस्य८ जो देवाण वीति नवमस्य९उजिंतसेलसिहरे इति दशमस्य१०चत्तारि अट्ठदसेत्येकादशस्य११वेयावच्चगराणमिति द्वादशस्य१२,एतानि किमित्याह-अधिकाराणां-प्रागुक्तशब्दार्थानां प्रथमपदानि,उल्लिंगनपदानीत्यर्थः३१॥ अत्र संप्रदायः-इह आसी रासीकयमणिरयणो तामलित्तिनयरीए । इन्भो जिणदत्तभिहो भद्दा से पणइणी भद्दा ॥१॥ बहुओवाइयलद्धो पुत्तो एएसि बंभदत्तुत्ति । अहिगयकलाकलावो कमेण तरुणत्तमणुपत्तो ॥२॥ अह दटु हीयमाणं नियविहवभरं दिणे दिणे इब्भो । पागलमच्छुब्ध इमो सुविसाओ चिंतए चित्ते ॥३॥ किं मह पुव्वभवुभवदुक्कयकम्मेण अहव पुत्तस्स । एयं धणं पणस्सइ पड्डुपवणेणं व घिणपडलं ॥४॥ सत्थमगुणियंपिव कह अणिसं मह गलइ रायसंमाणो? । मुणिमिव चरणविहूर्ण कह नाढायंति सयणावि ॥५|| किह परियणोऽवि एसो पमेहिओविव घयंमि मइ विमुहो । धणभंसमिसेण विही किह किह मं नणु विडंबेही ॥६॥ इय चिंताउलियमणं जणयं दटुं पयंपए बंभो। किं ताया! दीसह मे घणकसिणमुहा निरुच्छाहा ? ॥७॥ इन्भोवि गग्गरगिरं वागरए वच्छ ! इण्हि विहवभरो। निवसकाराइजुओ इकपइच्चिय महं नट्ठो ॥ ८॥ वाहप्पवाहधोइयवयणो बंभो भणेइ किं ताया। मह पुवकुकम्मेणं उवडिओ ॥३५८॥ mathilmDIRHIlim m TRAINERPAAMITRATIMADIRAL For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy