SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ Shri Main Aradhana Kendra श्रीदे० नैत्य० श्री - धर्म० संघा चारविधौ ॥३३८|| www.kobatirth.org Acharya Shri Kailu Gyanmandir तथा 'चत्तारि अट्ठदसे' त्यादि, 'परमठ्ठ निडिअट्ठ'त्ति परमार्थेन, न तु कल्पनामात्रेण, निष्ठिता अर्था येषां ते तथा, शेषं च व्यक्तं, अत्रापि संप्रदायः - चंपायां प्रस्थितं वीरं, नत्वाऽऽपृच्छय सगौतमौ । साधू शालमहाशालौ, पृष्ठचंपां समेयतुः ॥ १ ॥ स्वस्त्रीयो राट्र तयोस्तत्र, पितृभ्यां सह गागलिः । यशोमतीपीठरकाभिधाभ्यां व्रतमाददे ।। १ ।। आगच्छतां ततः शालादीनां प्रभुपदान्तिके । केवलज्ञानमुत्पेदे, पंचानामपि वर्त्मनि ॥ ४ ॥ गौतमोऽपि जिनप्रान्ते ययौ यावद् वर्वदिषुः । प्रचेलुस्तेऽथ शालाद्यास्तावत् केव लिपर्षदि | ||४|| ततस्तान् गौतमोऽवादीत्, वन्दध्वं किं न भो विभुम् । स्वाम्यूचे केवलज्ञानभाजो माऽऽशातयैतकान् ॥५॥ श्रुत्वेति गौतमेनैते, क्षमयांचक्रिरे ततः । शुश्रुवे प्राग् जिनाख्यातमर्थमेवं जनो ब्रुवन् ॥६॥ यो भूमिगोचरो देवान्, वंदेताष्टापदाचले । केवलज्ञा| नमासाद्य, सः सिध्येत् तत्र जन्मनि ||७|| चक्रे मनोरथं यावद्, गौतमस्तावदर्हता । आदिष्टोऽष्टापदे देवानंतु लब्धिनिधे ! व्रज ॥८॥ सोऽचालीदथ तन्नत्यै श्रुत्वा तत् जनवार्त्तया । मुक्तीच्छवोऽचलंस्तत्र, कौडिन्याद्यास्तपस्विनः ||९|| तत्र पञ्चशतीयुक्तः, | कौडिन्याख्यश्चतुर्थकृत् । आर्द्रमूलफलाहारः, प्रथमां मेखलां ययौ | १०|| दिन्नः कलापतिः षष्ठभोजी पंचशतीयुतः । शुद्धमूलफलाहारी, द्वितीयामारुरोह सः॥११॥ सेवालीत्यष्टमासेवी, शुष्कसेवालभोजकः । सोऽपि तावत्परीवारोऽध्यारुरोह तृतीयकाम् ॥ १२ ॥ तदूर्ध्वमक्षमा गंतुं, ते निरीक्ष्याथ गौतमम् । दध्युः स्थूलधियः स्थूलः, कथमेषोऽधिरोक्ष्यति १ ॥ १३ ॥ सूर्यस्यांशून् समाश्रित्य, | तेषामुत्पश्यतामपि । स गरुत्मानिवोड्डीय, ययौ मंक्षु गिरेः शिरः || १४|| गौतमस्येति शक्त्या ते, विस्मिता इत्यचिंतयन् । अस्य शिष्या भविष्यामः, प्रत्यायाते महात्मनः ॥ १५ ॥ गौतमोऽथ चतुर्द्वारे, चैत्ये दक्षिणदिकस्थितान् । शंभवादीन् जिनांस्तत्र, चतुरचतुरोऽन For Private And Personal अष्टापद स्तुतिः श्रीगौतमः ॥३३८||
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy