________________
Shri May Jain Aradhana Kendra
श्रीदे०
चैत्य०श्री
धर्म० संघाचारविधौ
॥३३५ ॥
www.kobatirth.org
Acharya Shri Kailastega suri Gyanmandir
सेलसिहरे', अथात्र वृद्धसंप्रदायागतं किमप्युच्यते
आसी गयपुरनयरे अणेगकोडीसरो घणो सिट्टी । जिणसमये लद्धट्ठो गहियट्ठो पुच्छियट्ठो य ॥ १ ॥ सो कइयावि निसाए जागरमाणो इमं विचिंतेइ । पुन्त्रकय सुकयवसओ पत्तं मे मणुयजम्ममिणं || २ || तत्थवि आरियखितं जाईकुलरूव विहवसंभारो । | रोरेण निहाणंपिव लद्धो सिरिवीरजिणधम्मो ||३|| किंतु घरघरिणिपुरुपउरनिवइसयणाइकजवग्गेण । न मए सईपि नमिओ रिसहजिणो विमलगिरिसिहरे || ४ || तह गिरिनारगिरिवरे जायवकुलविमलनहयलमयंको । सिरिनेमिजिणवरिंदो वंदिओ पूइओ नेव ||५|| इय चिंतिय विन्नविउं निवई कारेवि घोसणं नयरे । बहुगामागरनगराइएहिं मेलेवि बहू संघे || ६ || सिरिवीरनाहपडिमालंकियदेवालयं अणुवयंते । पुरओ पयट्टमागहमंडलगिजंत कित्तिभरो ||७|| महया विच्छद्वेणं नारीगणगिजमाणमंगल्लो। संघजुओ धणसिट्ठी विणिग्गओ हत्थिणपुरीओ ||८|| ठाणे २ महया इडीए चेइयाईं पूर्यतो । गामागरनगराइसु मुणिकमकमलं पणिवयंतो ॥ १० ॥ साहम्मिअवच्छलं कुणमाणो भत्तिनिब्भरो धणियं । दाणं दितो दुत्थिजणाण करुणाइ अनियाणं ॥ १ ॥ सहजउदारगुणेणं मणोरहे मग्गणाण पूरंतो । सव्वस्सवि बहुमाणं जणयंतो उचियवित्तीए || १२ || दंसणविमुद्धिजणगं कुणमाणो पत्रयणुन्नई परमं । पत्तो सुहंसुहेणं कमसो सित्तुञ्जसेलंमि ॥ १३ ॥ तत्थ जुगाइजिणंदं वंदिय पूइय महाविभूईए । अट्ठाहियं व काउं पत्तो उर्जितसेलंमि ॥ १४ ॥ | अह तत्थ मुत्तु वाहणमाई वित्तूण सहसामरिंग । आरुहिउं उजिते पत्तो सिरिनेमिजिणभवणं || १४ || जयजयरवं भणतो तम्मज्झे | पविसिओ सपरिवारो । अइउक्कंठियहियओ पसारियच्छो नियइ नेमिं ||१५|| तो तंपि पयाहिणिउं भत्तिभरुल्लसियबहलरोमंचो । पणमितु सुरहिसलिलेण हविय भत्तीइ नेमिजिणं ॥ १६ ॥ गोसीसचंदणेणं सरसेणं मुरहिणा विलिंपित्ता । मणिकणयभूसणेहिं भूमित्ता
For Private And Personal
उज्जयंते धनश्रेष्ठीकथा
॥ ३३५॥