________________
Shri M
a in Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kablosuri Gyanmandie
e
| चतुर्विंश| तिस्तवः
श्रीदे० चेत्य श्री धर्म संघा चारविधी ॥३२७॥
HDPARTURBARIHASPIRImagramindi m
पंचम्यर्थे सप्तमी, यद चंद्रेभ्यो निर्मलतराः कर्ममलकलंकापगमात, आदित्येभ्योऽधिकं प्रकाशकराः, केवलोद्योतेन लोकालोकप्रकाशकत्वात् ,यदागमः-"चंदाइचगहाणं पभा पयासेइ परिमियं खेत्तं । केवलियनाणलंभो लोयालोयं पयासे ।।१॥"त्ति, सागरवरः-स्वयंभूरमणांभोधिस्तद्वद् गंभीराः परीषहायक्षोभ्यत्वात् , सिद्धाः-क्षीणाशेषकर्माणः सिद्धिं-परमपदावाप्तिं मम दिशंतु-प्रयच्छन्तु । एष चतुर्विशतिजिनस्तवाख्यश्चतुर्थोऽधिकारः। इह मौलं चैत्यं समाधिकारणमिति मूलप्रतिमायाः प्राक् स्तुतिरुत्ता, सांप्रतं सर्वेऽप्यहंतस्तुल्यगुणा इति सर्वलोके अर्हच्चैत्यानां वंदनाद्यर्थ कायोत्सर्गकरणायेदं पठति-'सब्बलोए अरिहंतचेइयाणमित्यादि, यावद् वोसिरामि' अर्थः प्राग्वत , नवरं सर्वलोके ऊर्ध्वाधस्तिर्यग्रूपे त्रैलोक्य इत्यर्थः तत्र ऊर्ध्वलोके सौधर्मादिस्वर्गगतविमानेषु यथा-बत्तीसलक्ख चेइय सोहम्मे अट्ठवीस ईसाणे । बारस सनक्कुमारे माहिंदे अट्ठ चउ बंभे ॥१॥ पंचाससहस लन्तगि सुके चालीस छच्च सहसारे । आणयपाणय चउसय तिनि सया आरणच्चुयए ।। २॥ हिट्ठिमतिगे इगारुत्तरं सयं मज्झिमंमि सत्तहियं । गेविज्जुपरि तिगि सयं पणष्णुत्तरचेइए वंदे ॥३॥ चुलसी लक्खा सगनवइ सहस तेवीस उबरिलोयंमि । घेइयपडिमा वंदे चउ पडिहारट्ठसउ मज्झे ॥ ४ ॥ कप्पेसु बावनसयं कोडी चउणवइ लक्खछसहस्सा। गेविज पडिमसहसा अडतीसं सत्तसयसट्ठा ॥५|| अधोलोके चमरादिभवनेषु, तच्च-चउतीस तीस असुरे नागे चउचत्त चत्त चिइलक्खा । वाऊमु पंन छायाल कणगे अडतीस चउतीसा ॥६॥ दीवोदहिविज्जुदिसाथणियग्गिसु विहु चत्त छत्तीसा। वंदे अह जम्मुत्तर चेइ बिसयरिलक्ख सगकोडी ॥७॥ कोडी सगसत्तकोडी तीस असी लक्ख पडिम अहलोए । जम्मुत्तरि कोडिसयं छकोडि अडलक्ख असीई य ॥८॥ तिर्यग्लोके द्वीपाचलव्यंतरनगरज्योतिष्कविमानादिषु, तथाहि-मेरुमि सतर अडदिग्गएसु चउदस नईसु कुरुसु
॥३२७॥
For Private And Personal