SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Shri in Aradhana Kendra www.kcbatirth.org un Gyanmandie चैत्यस्तवव्याख्या श्रीदे० चैत्यश्रीधर्म संघाचारविधौ ॥३१९॥ Acharya Shri Kaites मिति ज्ञापनार्थ इहाकारोपन्यासः यथार्थः, 'वयभंगे गुरुदोसो' इत्यादि, कियंतं कालं यावत् तिष्ठामीत्याह-'यावदिति कालप्रमाणावधौ, यावता कालेनेत्यर्थः, अरिहतां भगवतां संबंधिनां नमस्कारेण-'अरिहंताणं' इत्युच्चाररूपेण न पारयामि-न पारं गच्छामि कायोत्सर्गस्येति शेषः,तावत् किमित्याह-'तावे'त्यादि,तावंतं कालं यावत् कायं-देहं स्थानेनोर्ध्वस्थानादिप्रकारेण कृत्वा | एवं मौनेन-वाग्निरोधन ध्यानेन-नमस्कारादिशुभवस्तुचिंतनादिजनितमनःसुप्रणिधानेन 'अप्पाणं'ति आर्षत्वादात्मीयं काय व्युत्सृजामि-स्थानादि मुक्त्वा शेषव्यापारनिषेधेन त्यजामि । इयं अत्र भावना-नमस्कारपाठं यावत् ऊर्ध्वस्थानादिः प्रलंबभुजो निरुद्धवाक्प्रसरः प्रशस्तध्यानानुगतस्तिष्ठामीति ८ संपत् । ततोऽष्टोच्छासमानं कायोत्सर्ग करोति, अध्येष्यति च 'ऊसास अट्ट सेसेसुत्ति, कायोत्सर्गे एकोनविंशतिर्दोषाः वाः, तथाहि-नाश्ववद् विषमपादस्तिष्ठेत् १ वाताहतलतावत् न कम्पेत् २ स्तम्भे कुडये वा नावष्टनीयात् ३ माले नोत्तमाङ्गं निदध्यात् ४ अवसनसवरीवत् नाग्रे करौ कार्यों ५ नववधूवनावनाम्यं शिरः६ निग. डितवत् पादौ न विस्तायौं, न वा मेलनीयौ ७ नाभेरुपरि जानुनोः अधश्च प्रलंबमानं निवसनं न विदध्यात् ८ दंशादिरक्षार्थ अज्ञानाद्वा हृदयं न प्रच्छायं ९ शकटोर्धिवद् अंगुष्ठौ पाणी वा न मीलयेत् १० संयतीवत् न प्रावृणुयात् ११ कवीकवन्नाग्रे रजो. हरणं काय १२ चलचित्तवायसवत् चक्षुर्गोलको न भ्राम्यौ १३ कपित्थवत् परिधान न पिंडयेत् १४ यक्षाविष्टवत् न शिरः कम्पनीयं १५ मूकवत् न हूहूकुर्यात् १६ आलापकादिसंख्यानार्थ नाङ्गुली भ्रुवौ वा चालयेत् १७ सुरावत् न बुडबुडयेत् १८ अनुप्रेक्षमाणो वानरवत् न ओष्ठौ चालयेदिति १९, अत्र गाथा:-घोडग १ लय २ थंभाई ३ माल ४ वह ५ सवरि ६ नियलि ७ थण ८ खलिणे ९। लंबुत्तरु १० दि११ संजइ १२ भमुहंगुलि १३ वायस १४ कविढे १५ ॥१॥ सिरकंप १६ मूय१७ वारुणि MINIMALINISPilmIIHATTISH HTTANPATIAL Auguminos SANILE HMMMISS ॥३१९॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy