SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ Shri Aradhana Kendra www.kobatirth.org i Gyanmandie मुनिकृतं Acharya Shri Kad भीदे |इए जेणेव मम अंतिए तेणेव पहारेत्थ गमणाए, से य अदूराइए बहुसंपत्ते अद्धाणं पडिवो अंतरापहे वइ, अजेवणं पिच्छसि चैत्यश्री गोयमा!, भंतित्ति भयवं गोयमे समणं ३ वंदइ नमसइ २ एवं वयासी-पहू णं भंते ! खंदए क०२ देवाणुप्पियाणं अंतिए मुंडे धर्म० संघाचारविधौ । भवित्ताणं अगाराओ अणगारिय पव्वइत्तए?, हंता पहू, जावं च णं समणे३ भयवओ गोयमस्स एयमढें परिकहेइ तावं च णं ॥२५॥ खंदए क० २ तद्देसं हन्धमागए,तएणं भयवं गोयमे खंदयं २ अदूरागयं जाणिसा खिप्पामेव अब्भुटेर खिप्पामेव पच्चुग्गग्छ। २ जेणेव खंदए २ तेणेव उवागच्छइ २ खंदयं २ एवं वयासी-हे खंदया! सुसागयं खंदया! अणुरागयं खंदया! से नूणं तुम खंदया! सावत्थीए नयरीए २ पिंगलएणं ३ इणमक्खेवं पुच्छिए-मागहा! किं सअंते लोए एवं तं चेव जेणेव इहं तेणेव हब्बमागए, से नूणं खंदया! अत्थे समत्थे ?, हंता अत्थि,तएणं से खंदए क०२ भयवं गोयम एवं वयासी-से केणं गोयमा तहारूवे नाणी वा तवस्सी वा जेणं तब एसअढे मम ताव रहस्सकडे हन्बमक्खाए,तएणं भयवं गोयमे खंदयं क०२ एवं वयासी-एवं खलु खंदया! मम धम्मायरिए धम्मोवएसए समणे भगवं महावीरे उप्पननाणदंसगधरे अरहा जिले केवली तीयपडप्पनमणागयवि|याणए सव्वणू सम्बदरिसी जेणं मम एस अढे तव ताव रहस्सकडे हव्वमक्खाए जओ णं अहं जाणामि खंदया!,तएणं से खंदए क० २ भयवं गोयमं एवं वयासी-गच्छामो णं गोयमा ! तब धम्मायरियं धम्मोवएसयं समणं ३ वंदामो ४ कल्लाणं ४ जाव पज्जुवासामो, अहासुहं देवाणुप्पिया! मा पडिबंध, तएणं भयवं गोयमे खंदएणं क०२ सद्धिं जेणेव समणे ३ तेणेव उवागच्छइ, तेणं समएणं समणे३ वियडभोई याविहोत्था-प्रतिदिनभोजी,तए णं समणस्स३ वियडभोइस्स सरीरयं उरालं कल्लाणं सिंगारं सिवं धनं मंगल्लं अनलंकियविभूसियं लक्खणवंजणगुणोववेयं माणुम्माणपमाणपडिपुण्णसुजायसव्वंगसुंदरं-जलदोणअद्धभारं समुहाई समू PEN onmenial ImARMAmmm S SaiRAN Pya UNAMINATION ॥२५३॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy