SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mata Jan Aradhana Kendra श्रीदे० चैत्य०श्री धर्म • संघा चारविधौ ॥२५०॥ www.kobatirth.org Acharya Shri Kaila (३६५) न तु जिनबिंबस्यापि पुरतः स्थापनाचार्यः स्थापनीयः, यतस्तीर्थकरे सर्वपदभणनात् तद्विवेऽपि सर्वपदस्थापना अवसीयत एव, उक्तं च व्यवहारभाष्ये - " आयरियग्गहणेणं तित्थयरो इत्थ होइ गहिओ अ । किं न भवइ आयरिओ ? आयारं उवहसंतो य ||| १ || निदरिसणभित्थं जह खंदएण पुट्ठो य गोअमो भयवं ! | केण तु सिद्धंति य ? धम्मायरिएण पच्चाह ॥ २॥ स जिणो जिणाइसयओ सो चेव गुरू गुरूवएसाओ । करणा य विषयणाओ सो चैव मतो उवज्झाउ ॥ ३ ॥ त्ति, आधारांगचूर्णावयुक्तं"आयरिया तित्थयरा गुणे आयरियसंमए" ति सूत्रचूर्णेः आयरिया तिरथयरत्ति, स्कंदकमुनिकथानकं पुनरिदं तेणं कालेणं | तेणं समएणं कथंगला नामं नयरी हुत्था, वण्णओ. तीसे णं कथंगलाएर बहिया उत्तरपुरच्छिमे दिसीभाए छत्तपलामए नाम चेइए हुत्था, वण्णओ, तरणं समणे भगवं महावीरे उत्पन्ननाणदंसणधरे १ अरहा २ जिणे ३ केवली ४ तीयपडुप्पन्नमणागयवियाएर सव्वन्नू ६ सच्चदरिसी ७ आगासगएणं चक्केणं १ आगासगएणं छत्तेणं २ आगासगयाहिं चामराहिं उद्ध्रुवमाणीहिं३ आगासगणं फलियामरणं सपायपीटेणं सींहासणेणं ४ धम्मज्झएणं पुरओ पकडिज्जमाणेण ५ चउदसहिं समणसाहस्सी हिं छत्तीसाए अज्जियासाहस्सीहिं सद्धिं संपरिवुडे पुवाणुपुद्धिं चरमाणे गामाणुगामं दइजमाणे हंसुहेणं विहरमाणे कयंगलाए नयरीए छत्तपलासए चेइए अहापडिरूवं उग्गहं उग्गहित्ताणं संजमेणं तत्रसा अप्पाणं भावेमाणे विहरइ, परिसा निग्गच्छर, गोयमाइ समणे ३ भयवं गोयमं एवं वयासी – दच्छिसि णं गोयमा ! पुत्र्वसंगइयं, कं भंते ?, खंदयं नाम से काहे बा किह वा ? साक्षादर्शनतः श्रवणतो वा कियचिरेण वा १, एवं खलु गोयमा ! इमीसेणं कयंगलाए नयरीए अदूरसामंते सावत्थी नामं नयरी होत्था, वण्णओ, तत्थ णं सावत्थीए नयरीए गद्दभालिस्स अंतेवासी वंदए नामं कच्चायणसगुत्ते परिवायए For Private And Personal uri Gyanmandir स्कन्दक मुनिवचं ॥२५०॥
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy