________________
Shri Mata Jan Aradhana Kendra
श्रीदे०
चैत्य०श्री धर्म • संघा चारविधौ
॥२५०॥
www.kobatirth.org
Acharya Shri Kaila
(३६५) न तु जिनबिंबस्यापि पुरतः स्थापनाचार्यः स्थापनीयः, यतस्तीर्थकरे सर्वपदभणनात् तद्विवेऽपि सर्वपदस्थापना अवसीयत एव, उक्तं च व्यवहारभाष्ये - " आयरियग्गहणेणं तित्थयरो इत्थ होइ गहिओ अ । किं न भवइ आयरिओ ? आयारं उवहसंतो य ||| १ || निदरिसणभित्थं जह खंदएण पुट्ठो य गोअमो भयवं ! | केण तु सिद्धंति य ? धम्मायरिएण पच्चाह ॥ २॥ स जिणो जिणाइसयओ सो चेव गुरू गुरूवएसाओ । करणा य विषयणाओ सो चैव मतो उवज्झाउ ॥ ३ ॥ त्ति, आधारांगचूर्णावयुक्तं"आयरिया तित्थयरा गुणे आयरियसंमए" ति सूत्रचूर्णेः आयरिया तिरथयरत्ति, स्कंदकमुनिकथानकं पुनरिदं तेणं कालेणं | तेणं समएणं कथंगला नामं नयरी हुत्था, वण्णओ. तीसे णं कथंगलाएर बहिया उत्तरपुरच्छिमे दिसीभाए छत्तपलामए नाम चेइए हुत्था, वण्णओ, तरणं समणे भगवं महावीरे उत्पन्ननाणदंसणधरे १ अरहा २ जिणे ३ केवली ४ तीयपडुप्पन्नमणागयवियाएर सव्वन्नू ६ सच्चदरिसी ७ आगासगएणं चक्केणं १ आगासगएणं छत्तेणं २ आगासगयाहिं चामराहिं उद्ध्रुवमाणीहिं३ आगासगणं फलियामरणं सपायपीटेणं सींहासणेणं ४ धम्मज्झएणं पुरओ पकडिज्जमाणेण ५ चउदसहिं समणसाहस्सी हिं छत्तीसाए अज्जियासाहस्सीहिं सद्धिं संपरिवुडे पुवाणुपुद्धिं चरमाणे गामाणुगामं दइजमाणे हंसुहेणं विहरमाणे कयंगलाए नयरीए छत्तपलासए चेइए अहापडिरूवं उग्गहं उग्गहित्ताणं संजमेणं तत्रसा अप्पाणं भावेमाणे विहरइ, परिसा निग्गच्छर, गोयमाइ समणे ३ भयवं गोयमं एवं वयासी – दच्छिसि णं गोयमा ! पुत्र्वसंगइयं, कं भंते ?, खंदयं नाम से काहे बा किह वा ? साक्षादर्शनतः श्रवणतो वा कियचिरेण वा १, एवं खलु गोयमा ! इमीसेणं कयंगलाए नयरीए अदूरसामंते सावत्थी नामं नयरी होत्था, वण्णओ, तत्थ णं सावत्थीए नयरीए गद्दभालिस्स अंतेवासी वंदए नामं कच्चायणसगुत्ते परिवायए
For Private And Personal
uri Gyanmandir
स्कन्दक
मुनिवचं
॥२५०॥