SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shn Matolain Aradhana Kendra www.kobatirth.org Acharya Shri Kal s uri Gyanmandie र्यापथिकी श्रीदे. व्याख्यातं क्षमाश्रमणसूत्रं, तदनंतरं च 'उद्वित्तु असंभंतो तिविहं पायंतरं पमजित्ता। जिणमुद्दाठियचलणो इरियावहियं पडिक्कमइ चैत्यश्री ॥१॥ (बृ. ३६४) तं च ईर्यापथिक्या वर्णपदसंपत्प्रतिपादनाय गाथापादत्रयमाहधर्म संघा तहा य इरियाए । नवनउअ अक्खरसयं दुतीस पय संपया अट्ठ॥३१॥ चारविधौ । तथा ईर्यापथिक्यां नवनवत्यधिकमक्षराणां शतं ठामि काउस्सग्गमिति यावत् , एतदंतत्वादष्टम्याः संपदः, उक्तं च-"अट्ठमी ॥२४॥ तस्स उत्तरी"त्यादि ठामि काउस्सग्गमिति पर्यतमिति, परतः कायोत्सर्गदंडकत्वाच, तद्वर्णसहितानि तु त्रीणि शतानि चत्वारिं शदधिकानि भवंति, उक्तं च-"नवनवइसयं इरियावहियाए होइ वनपरिमाणं । उस्सग्गवनसहिआ ते तिनि सया उ चालीसा |॥१॥" अपरे तु मिच्छामि दुक्कडमिति पर्यवसानं वन्नाण सड़सयमिति भणंति,तथाऽत्र द्वात्रिंशत् पदानि अष्टौ संपदो-महापदानीति ॥३१॥ अथ यस्यां संपदि यावन्ति पदानि संति तत्संख्या आयपदपरिज्ञाने च शेषपदानि सुखेन ज्ञायते इत्याद्यपदानि च र्यापथिकीसंपदा प्रतिपिपादयिषुराह दुगरदुगर इग३ चउ४ इग५ पणदइगार७ छग८ इरियसंपयाइपया। इच्छार इरि२ गम३ पाणा४ जे मे एगिदि अभि७ तस्स८ ॥ ३२॥ द्वे च द्वे च इत्यादि द्वंद्वः ततो द्विद्वथेकचतुरेकपंचैकादशषट् पदानि यासु ताश्च वा ईर्यापथिकीसंपदश्च 'ते लुग्वे'ति पदपथिकी| शब्दयोर्लोपः, तासामाद्यपदानि यथा इच्छा च इरिश्च इत्यादेद्वंद्वः इत्याद्यक्षरघटना, एवं अन्यत्रापि कार्या, भावार्थस्त्वयं-इच्छेति | वर्णद्वयसूचिताद्यपदा इच्छामि पडिकमिउरमिति पदद्वयपरिमाणा प्रथमा संपत् , ईरीत्यक्षरद्वयघटिताद्यपदा ईरियावहियाए १.|| HMAHILARLIPPERIALISAPANILIPPINER ॥२४८॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy