SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri M श्रीदे० चैत्य० श्री - धर्म० संघाचारविधौ ॥ २८ ॥ Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailashlari Gyanmandir देवगुरुस्तुतयः अस्सेयदेविं दलियंबमुक्त्ती,सेज्जंसमेयं सुयधम्मकितिं । करिंसुमेयं जमिहं अविजाणंदोलगिण्हंपि तमञ्ज ! कुञ्ज ॥ ८८ ॥ जे धम्म कित्तिसिवसंतिविमुत्तिविजाणंदप्पयाणप्पणिहाणविहाणसजा | देविंद विंदपरिविंद पयारविंदा, ते मुत्तिजुत्तिमिह दिंतु जिणिंदचंदा ८९ । तेसिं सप्पुस धम्मकीत्तियमिणं देविंदचकित्तणं, संपुण्णेसरियाइसाहणगुणं लोगुत्तमुक्कित्तणं । विआणंद पहाणमुत्तिपयवीसंपायणं सव्त्रया, झायंतीह जिनिंदचंदवणं जे सव्वया सव्वया ।। ९० ।। निचं देविंदसूरी जियमहविहवा जे सुयंगीइ नाम, झायंता हुंति सत्ता तमतिमिरमिया धम्म किचिल्लयं तं । जं पारीणत्तणंभोधिविय अइरा सव्वसत्थुत्तमाण, विजाणंदे व एसा जिणवरवयणे भत्तिराणं नराणं ।। ९९ ।। पत्र ११ देवेन्द्रादिनमस्कृतानथ नृपः स्तौत्यर्हतः सिद्धमद्विद्यानंदसुखाद्यनंतकविधान् सिद्धान् समृद्धान् शुभैः । आचार्यान् श्रुतधघोषणगुणान् स्वाचारचारून सदोपाध्यायान् यतधर्मकीर्तितविधेः साधून् समासाधकान् ॥ १११ ॥ पत्र १२ जयश्रीसर्वसिद्धार्थ !, सिद्धार्थनृपनंदन ! । सुमेरुधीरगंभीर !, महावीरजिनेश्वर ! ॥ ९७॥ योऽप्रमेयप्रमाणोऽपि, सप्तहस्तप्रमो मतः । पूर्णेन्दुवर्ण्यवर्णोऽपि, स्वर्णवर्णः सुवर्णकः ॥९७॥ सदृशं कौशिके शक्रे, सर्वे च क्रमसंस्पृशि । पीयूषवृष्टिसृष्ट्या यं दृष्ट्या | दिष्ट्या विदुर्बुधाः ॥ ९८ ॥ विष्टपत्रितयोत्संगरंगदुत्तुंग कीर्तिना । सनार्थं येन नाथेन, विश्वं विश्वंभरातलम् ।। ९९ ।। यस्मै चक्रे | नमः सेवा हेवाकोत्सुकमानसैः । वीराय गतवैराय, मर्त्यामत्यांसुरेश्वरैः || १०० || यस्माद् विषादयो दोषाः, क्षिप्रं क्षीणाः क्षमाखनेः। For Private And Personal स्तुतयः ।। २८ ।।
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy