________________
Shri Mal
श्रीदे० चैत्य० श्री
धर्म० संघा चारविधौ ॥२१२॥
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailasri Gyanmandir
सासणदेवीए मम अप्पिउत्ति तहिं चैव खंडाखंडीए उद्देहियाएहिं हेऊहिं बहवे पत्तगा परिसडिया तहावि अच्चंत सुमहत्थाइसयं इमं महानिसीहसुअक्खंधं कसिणपवयणस्स परमं सारभूयं परं तत्तं महत्थंतिकलिऊण पवयणवच्छल्लत्तणेणं तदा भव्वसत्तोवयारयं च काउं तहा य आयहियट्टयाए आयरियहरिभद्देणं जं तत्थायरिसे दिट्ठ तं सर्व्वं समईए सोहिऊण लिहिअंति, अन्नेहिंपि सिद्धसेणदिवायरवुड़वाईजक्खसेणदेवगुत्तजसवद्भणखमासमणसीसरविगुत्तनेमिचंद जिनदास गणिखमणसच्च सिरिपमुहेहिं जुगप्पहाणसुअहरेहिं बहुमन्नियमिणं" ति, अन्यत्र तु संप्रति वर्तमानागमसूत्रमध्ये न कुत्राप्येवं नवपदाष्टसंपदादिप्रमाणो नमस्कार उक्तो दृश्यते, यतो भगवत्यादौ चैवं पंच पदान्युक्तानि 'नमो अरिहंताणं नमो सिद्धाणं नमो आयरियाणं णमो उवज्झायाणं णमो [लोए ] सव्वसाहूणं नमो बंभीए लिबीए' इत्यादि क्वचिन्नमो लोए सव्वसाहूणंति पाठ इति तद्वृत्तिः, प्रत्याख्याननिर्युक्तौ तु नमस्कारसहित प्रत्याख्यानपारण प्रस्तावे चूर्णाविदमुक्तं - नमो अरिहंताणं५ भणित्वा पारयति, नवकारनिर्युक्तिचूर्णौ त्वेवमुक्तं, तथाहि सो नमुकारो कमा पयाणि वा दस वा, तत्थ छ पयाणि नमो अरिहंत सिद्ध आयरियउवज्झायसाहूणंति, दश त्वेवं नमो १ अरिहंताणं २ नमो३| सिद्धाणं - ४ इत्यादि, यत्पुनर्नमस्कारनिर्युक्ता त्रशीतिपदमाना विंशतिर्गाथाः संति यथा - " अरिहंतनमुकारो जीवं मोएइ भवसहसाओ इत्यादयस्ता नवकारमाहात्म्य प्रतिपादका न पुनर्नवकाररूपा भवितुमर्हति, बहुपदत्वात् तासां, नवकारस्य तु नवपदात्मकः त्वात्, किंच-तास्वपि गाथासु वर्षेशतात्तद्वयाश्च पूर्वपूर्वतरप्रतिषु दवइ इति पाठो दृश्यते, श्रीमलयगिरिणाऽप्यावश्यकवृत्ति कुर्वता वृत्तिमध्ये ता गाथा हवइ इति पाठत एव लिखिताः, एतन्निश्चयार्थिना तद्वृत्तिर्निरीक्षणीया इति परमार्थ ज्ञात्वा कदाग्रहामिनिवेशादिविलसितकल्पितं आगमे तुक्तं होइ इति मुम्बा साक्षात् परमागमसूत्रान्तर्गतं श्रीवस्वामिप्रभृतिदशपूर्वधरादिबहु
For Private And Personal
चूलाक्षरविचार:
॥२१२॥