________________
Shri
Aradhana Kendra
www.kobarth.org
Acharya
S
W
IGyarmandir
बृहद् विष| यानुक्रमः
श्रीदे. चैत्य श्रीधर्म संघाचारविधौ ॥२०॥
मित्रं, गुणधरमुनिदेशना,पुष्करणीदृष्टान्त,सम्यक्त्वमहिमा | पुत्रस्य सर्पदंशः, निर्विषयाज्ञा, बाहुना स्तम्भनं, क्षामणं, | चैत्यवंदना, अपहारः रत्नावलीपरिणयनं, अमरचन्द्रसूर्या- | सर्वाङ्गामर्शः, मुनेः सनत्कुमारगमनं, भावविकलत्वात् गमनं, देशना, प्रत्यङ्गिरा विद्यासिद्धिः, हारार्पणं, धरणेनन मुवाहोर्लब्धयः, ब्रह्मदत्तस्य दीक्षा मोक्षश्च, अनीतौ वादः, अपरो मन्त्री,प्रव्रज्या मोक्षश्च, ३५७ जिनमुनिश्रुतसिद्धानां वन्द्यता द्वादश अधिकाराः (गा.४१)अधिकाराद्यपदानि,(गा.४२) ३५८ सुमतिकन्याकथा, सुभगायां बलविष्णू, मुमतिकन्या,पाब्रह्मदत्तकथा, ताम्रलिप्यां जिनदत्तभद्रे, ब्रह्मदत्तः पुत्रः, रणे वरदत्तप्रतिलाभनं, स्वयंवरः, देव्यागमनं, नन्दनवने धनभ्रंशः, केवलिपृच्छा, सिद्धदेवकुमारः धर्मयशोमित्रं, | महेन्द्रः, कनकश्रीधनश्रियौ, नन्दनगिरिमुनिदेशना, वीरादानस्य सारता, देशान्तरे गमनं, कुशाग्रे विजयदेवपुत्री- ङ्गदेनापहारः, नद्यां पातः, आराधना, इन्द्रवैश्रमणाग्रमपरिणयनं, करेणुदत्तनिग्रहः, युवराजत्वं, नृपशिक्षा, वीत- | हिष्यौ,संकेतादागमनं,जिनमहिमादिस्मारणं, सुत्रताऽर्याभये धर्मामिलापः, प्रभासाचार्यागमः, देशना, अप्रमादः पार्श्वे पश्चशत्या व्रतं, सिद्धिः, सिद्धदेवः, धर्मयशाः सप्रमादः नृपशिक्षा, निर्भावनं मुराणां स्मरणीयता चैत्यबन्दनं, विधिप्राधान्यं, सुरदेवदृष्टान्तः, कुणा- गुणोत्कीर्तनस्मारणसारणादिसिद्धिः
३७१ लायां सुरदेवः, वसुमित्रसरिपाचे बाहुसुबाह्वोः दीक्षा, मनोरमाकथा, चंपायां ऋषभदासः,महिषीचारकः सुभगः, विकृत्यभिग्रहः, विकृतिदोपाः, मुनेरनशनं, नृपव्युग्रहः, | नमोऽरिहंताणपठनं,नमस्कारेण आराधना,सुदर्शनश्रेष्ठित्वं,
minimum
MINSAntamil
॥२०॥
For Private And Personal