________________
ShriM
a in Aradhana Kendra
www.kobatirth.org
Acharya Shri Ka
r suri Gyanmandir
श्रीचन्द्र
al
चैत्यश्री धर्म संघा चारविधी ॥१२८॥
AIRSunitatailInIPATHRITIS MummariamIIDIOHINITIAHINDI
INCHITRA Main Simile
सुविशालभद्रशाले कनकपुरे कनकशैलसंकाशे । कयकुवलयपरिओसो चंदो चदुख नरनाहो ॥३॥ तत्रान्वदा दिविपदामाग- मनात् केवलं समुत्पन्नम् । कस्सवि मुणिस्स नाउं तं नमिउं नरबरो पत्तो ॥२।। अप्रतिरूपं रूपं सम्यक् संवीक्ष्य-यतिपतेर्नृपतिः। वेरग्गकारणं बयगहणे पुच्छेइ विम्हइओ॥३॥ मुनिराख्यत् कुसुमपुरे जिनसमयविबुद्धबंधुरमनस्कः। नायालंबणजणपालणुज्जनोआसि सुलसनिको ४ा सोऽन्येधुरतनुदाहज्वरभरदवदग्धवपुरिदं दध्यौ अहह किह गुत्तिखित्ता सत्ता दुसहं सहति दुहं ।।२।। | तथाहि-देहं कारागारं हडिरायुः कीलिका विषयतृष्णा । तिमिरं आवरणदुर्ग वेयणियं जायणाऽगारे ।।६।। हास्यादिपरिकरयुता उनिद्रा यामिका इह कपायाः । रागहोसकबाडा भोगाईवारयं विग्धं ॥ ७ ॥ हीनजनोचितरूपादिकरणनिपुणानि नामगोत्राणि । मंकुणजूआ वाही मिच्छत्तं दुट्ठजंतुसमं ॥ ८ ॥ अज्ञानवप्रवारितमार्गा गृहवासबंधनैर्बद्धा । दाऊण पियानियलं सुआइगलसंकलं तह य ॥९॥ कर्मपरिणामराज्ञा क्षिप्ता जीवाः सरोषमिति गुप्तौ । तत्तज्जोगावग्गणविहारिणो लोगभंडारे ॥१०॥ यदि मम रुजे| यमुपशममेष्यति सितकरहतेव तिमिरततिः । सवाई बंधणाई छित्तुं अममत्तसत्थेण ॥११॥ भंच्या कपाटसंपुटमहद्दीवास्फुरत्कुठारिकया । पाहरियाणं सुहभावणुगओऽवसोवर्णि दाउ ॥१२॥ सुविवेकदीपदर्शितमार्गः प्रविदलितमोहनिद्रोऽहम् । गुणठाणगनिस्सेणि चडिउं लषित्तु पायारं ॥१३॥ पूर्वोदितकाराया विनिर्गमिष्यामि चरणबलकलितः । मोहनरिंदअगंमे पविसिस्सं निव्वुईदुग्गे ॥१४॥ इति चिंतयतः सुलसस्य भूभुजः शुद्धभावनासुधया। सा निठुरजरभरदाहवेयणा झत्ति उवसंता ॥१५॥ तदनुस पुत्र राज्यं न्यस्य श्रीधर्मघोषगुरुपायें। गिहिय दिक्खं सिक्खियदुहसिक्खो पत्तमरिपओ॥१६।। विहरन्नसौ ततोऽत्रागतः सितध्याननिहतकाऽयम् । पत्तो केवलनाणं सो उ अहं चंदनरनाह ! ॥१७॥ श्रुत्वेति चंद्रराजः प्रमोदमेदुरमना मुनि प्रोचे । एरिसयं
Sumnim
१२८॥
For Private And Personal