SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri i n Aradhana Kendra www.kobatirth.org Acharya Shri Gyanmandit श्रीदें. बृहद् विषयानुक्रमः अश्वावबोधः, निशि षष्टियोजनी, जितशत्रुवाहस्य जाति- दीपप्रज्वालनं, चारुमुन्यागमनं, नमिप्रबन्धः, श्रावस्त्यां चैत्यश्री- स्मरणं, सागरदत्तो माहेश्वरः, शिवायतनकरणं, जिनमन्दिरं सिद्धार्थः, प्राणते देवः, शिथिलायां नमिः, भविष्यत्पुत्रधर्म संघा प्रतिमा च, लिङ्गपूरणे विराधना,तिरस्कारः,धर्मबान्धवता, कथनं, चारुदत्तनाम, अंगमन्दिरे महिमा, पुष्पार्चनं, चारविधौ । सहस्रारे, देवः, तीर्थपूजा, स्तूपप्रतिमे, अश्वावबोधतीर्थ, स्तवन, धर्मरत्नवृत्यतिदेशः, भानुदीक्षा ॥१८॥ गणधराणां वादाः २९१थी३०० सन्मानादिपदार्थः द्रव्यजिनवन्दनं भरतचक्रिकथा, अयोध्या, चक्रिऋद्धिः, कायोत्सर्गसूत्रार्थः श्रीऋपभागमनं, अर्धत्रयोदशसुवर्ण प्रीतिदानं, महा कायोत्सर्गदोषाः निर्गमः, श्रीऋषभदेशना,भाविजिनचक्रिवलहरिप्रतिहरीणां स्तुत्युच्चारणविधिः नामपुरादि, पर्पदि भाविजिनः, वन्दनस्तुत्यादिः, द्रव्यव- नामस्तवादेः संपत्पदाक्षराणि (गाथा ३९) न्दनगाथायाः शक्रस्तवान्तर्गतत्वं, चैत्यस्तवे संपदादि, वरसमाधौ जिनदत्तकथा, वैशाल्यां जिनदत्तः, कायो(गाथा ३७) ___ ३१२ सर्गस्थश्रीवीरसेवा, मनोरथश्रेणिः, अभिनवगेहे पारणं, वंदनादिपदानामर्थः, साधोः कारणानुमतिसिद्धिः, आधि- ... केवलिकथिता जीर्णभावना । त्रैलोक्यचैत्यप्रतिमासंख्या ३२७ क्यार्थ श्राद्धस्य ३१४ श्रुतस्तवार्थः ३२८ भानुश्रेष्ठिकथा, चंपायां भानुश्रेष्ठी, भद्रा भार्या निरपत्या, अशकटापिताकथा, भ्रात्रोरेकः सूरिः मूर्खगुणविचारः, ००० Edit PERMIS TANIHITHINilamin HIRAIMAHINILAMPIRIRANGILITATI MAITRIANILEBRU Remenism ॥१८॥ For Private And Personal
SR No.020306
Book TitleDevvandanbhashyam
Original Sutra AuthorN/A
AuthorDevendrasuri, Dharmkirtisuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy